Singular | Dual | Plural | |
Nominative |
त्वावत्
tvāvat |
त्वावती
tvāvatī |
त्वावन्ति
tvāvanti |
Vocative |
त्वावत्
tvāvat |
त्वावती
tvāvatī |
त्वावन्ति
tvāvanti |
Accusative |
त्वावत्
tvāvat |
त्वावती
tvāvatī |
त्वावन्ति
tvāvanti |
Instrumental |
त्वावता
tvāvatā |
त्वावद्भ्याम्
tvāvadbhyām |
त्वावद्भिः
tvāvadbhiḥ |
Dative |
त्वावते
tvāvate |
त्वावद्भ्याम्
tvāvadbhyām |
त्वावद्भ्यः
tvāvadbhyaḥ |
Ablative |
त्वावतः
tvāvataḥ |
त्वावद्भ्याम्
tvāvadbhyām |
त्वावद्भ्यः
tvāvadbhyaḥ |
Genitive |
त्वावतः
tvāvataḥ |
त्वावतोः
tvāvatoḥ |
त्वावताम्
tvāvatām |
Locative |
त्वावति
tvāvati |
त्वावतोः
tvāvatoḥ |
त्वावत्सु
tvāvatsu |