Sanskrit tools

Sanskrit declension


Declension of त्वावृध tvāvṛdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वावृधः tvāvṛdhaḥ
त्वावृधौ tvāvṛdhau
त्वावृधाः tvāvṛdhāḥ
Vocative त्वावृध tvāvṛdha
त्वावृधौ tvāvṛdhau
त्वावृधाः tvāvṛdhāḥ
Accusative त्वावृधम् tvāvṛdham
त्वावृधौ tvāvṛdhau
त्वावृधान् tvāvṛdhān
Instrumental त्वावृधेन tvāvṛdhena
त्वावृधाभ्याम् tvāvṛdhābhyām
त्वावृधैः tvāvṛdhaiḥ
Dative त्वावृधाय tvāvṛdhāya
त्वावृधाभ्याम् tvāvṛdhābhyām
त्वावृधेभ्यः tvāvṛdhebhyaḥ
Ablative त्वावृधात् tvāvṛdhāt
त्वावृधाभ्याम् tvāvṛdhābhyām
त्वावृधेभ्यः tvāvṛdhebhyaḥ
Genitive त्वावृधस्य tvāvṛdhasya
त्वावृधयोः tvāvṛdhayoḥ
त्वावृधानाम् tvāvṛdhānām
Locative त्वावृधे tvāvṛdhe
त्वावृधयोः tvāvṛdhayoḥ
त्वावृधेषु tvāvṛdheṣu