| Singular | Dual | Plural |
Nominative |
त्वावृधः
tvāvṛdhaḥ
|
त्वावृधौ
tvāvṛdhau
|
त्वावृधाः
tvāvṛdhāḥ
|
Vocative |
त्वावृध
tvāvṛdha
|
त्वावृधौ
tvāvṛdhau
|
त्वावृधाः
tvāvṛdhāḥ
|
Accusative |
त्वावृधम्
tvāvṛdham
|
त्वावृधौ
tvāvṛdhau
|
त्वावृधान्
tvāvṛdhān
|
Instrumental |
त्वावृधेन
tvāvṛdhena
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधैः
tvāvṛdhaiḥ
|
Dative |
त्वावृधाय
tvāvṛdhāya
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधेभ्यः
tvāvṛdhebhyaḥ
|
Ablative |
त्वावृधात्
tvāvṛdhāt
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधेभ्यः
tvāvṛdhebhyaḥ
|
Genitive |
त्वावृधस्य
tvāvṛdhasya
|
त्वावृधयोः
tvāvṛdhayoḥ
|
त्वावृधानाम्
tvāvṛdhānām
|
Locative |
त्वावृधे
tvāvṛdhe
|
त्वावृधयोः
tvāvṛdhayoḥ
|
त्वावृधेषु
tvāvṛdheṣu
|