Sanskrit tools

Sanskrit declension


Declension of त्वेषित tveṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वेषितः tveṣitaḥ
त्वेषितौ tveṣitau
त्वेषिताः tveṣitāḥ
Vocative त्वेषित tveṣita
त्वेषितौ tveṣitau
त्वेषिताः tveṣitāḥ
Accusative त्वेषितम् tveṣitam
त्वेषितौ tveṣitau
त्वेषितान् tveṣitān
Instrumental त्वेषितेन tveṣitena
त्वेषिताभ्याम् tveṣitābhyām
त्वेषितैः tveṣitaiḥ
Dative त्वेषिताय tveṣitāya
त्वेषिताभ्याम् tveṣitābhyām
त्वेषितेभ्यः tveṣitebhyaḥ
Ablative त्वेषितात् tveṣitāt
त्वेषिताभ्याम् tveṣitābhyām
त्वेषितेभ्यः tveṣitebhyaḥ
Genitive त्वेषितस्य tveṣitasya
त्वेषितयोः tveṣitayoḥ
त्वेषितानाम् tveṣitānām
Locative त्वेषिते tveṣite
त्वेषितयोः tveṣitayoḥ
त्वेषितेषु tveṣiteṣu