| Singular | Dual | Plural |
Nominative |
त्वक्त्राणम्
tvaktrāṇam
|
त्वक्त्राणे
tvaktrāṇe
|
त्वक्त्राणानि
tvaktrāṇāni
|
Vocative |
त्वक्त्राण
tvaktrāṇa
|
त्वक्त्राणे
tvaktrāṇe
|
त्वक्त्राणानि
tvaktrāṇāni
|
Accusative |
त्वक्त्राणम्
tvaktrāṇam
|
त्वक्त्राणे
tvaktrāṇe
|
त्वक्त्राणानि
tvaktrāṇāni
|
Instrumental |
त्वक्त्राणेन
tvaktrāṇena
|
त्वक्त्राणाभ्याम्
tvaktrāṇābhyām
|
त्वक्त्राणैः
tvaktrāṇaiḥ
|
Dative |
त्वक्त्राणाय
tvaktrāṇāya
|
त्वक्त्राणाभ्याम्
tvaktrāṇābhyām
|
त्वक्त्राणेभ्यः
tvaktrāṇebhyaḥ
|
Ablative |
त्वक्त्राणात्
tvaktrāṇāt
|
त्वक्त्राणाभ्याम्
tvaktrāṇābhyām
|
त्वक्त्राणेभ्यः
tvaktrāṇebhyaḥ
|
Genitive |
त्वक्त्राणस्य
tvaktrāṇasya
|
त्वक्त्राणयोः
tvaktrāṇayoḥ
|
त्वक्त्राणानाम्
tvaktrāṇānām
|
Locative |
त्वक्त्राणे
tvaktrāṇe
|
त्वक्त्राणयोः
tvaktrāṇayoḥ
|
त्वक्त्राणेषु
tvaktrāṇeṣu
|