| Singular | Dual | Plural |
Nominative |
त्वक्पलितम्
tvakpalitam
|
त्वक्पलिते
tvakpalite
|
त्वक्पलितानि
tvakpalitāni
|
Vocative |
त्वक्पलित
tvakpalita
|
त्वक्पलिते
tvakpalite
|
त्वक्पलितानि
tvakpalitāni
|
Accusative |
त्वक्पलितम्
tvakpalitam
|
त्वक्पलिते
tvakpalite
|
त्वक्पलितानि
tvakpalitāni
|
Instrumental |
त्वक्पलितेन
tvakpalitena
|
त्वक्पलिताभ्याम्
tvakpalitābhyām
|
त्वक्पलितैः
tvakpalitaiḥ
|
Dative |
त्वक्पलिताय
tvakpalitāya
|
त्वक्पलिताभ्याम्
tvakpalitābhyām
|
त्वक्पलितेभ्यः
tvakpalitebhyaḥ
|
Ablative |
त्वक्पलितात्
tvakpalitāt
|
त्वक्पलिताभ्याम्
tvakpalitābhyām
|
त्वक्पलितेभ्यः
tvakpalitebhyaḥ
|
Genitive |
त्वक्पलितस्य
tvakpalitasya
|
त्वक्पलितयोः
tvakpalitayoḥ
|
त्वक्पलितानाम्
tvakpalitānām
|
Locative |
त्वक्पलिते
tvakpalite
|
त्वक्पलितयोः
tvakpalitayoḥ
|
त्वक्पलितेषु
tvakpaliteṣu
|