Sanskrit tools

Sanskrit declension


Declension of त्वक्पारुष्य tvakpāruṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वक्पारुष्यम् tvakpāruṣyam
त्वक्पारुष्ये tvakpāruṣye
त्वक्पारुष्याणि tvakpāruṣyāṇi
Vocative त्वक्पारुष्य tvakpāruṣya
त्वक्पारुष्ये tvakpāruṣye
त्वक्पारुष्याणि tvakpāruṣyāṇi
Accusative त्वक्पारुष्यम् tvakpāruṣyam
त्वक्पारुष्ये tvakpāruṣye
त्वक्पारुष्याणि tvakpāruṣyāṇi
Instrumental त्वक्पारुष्येण tvakpāruṣyeṇa
त्वक्पारुष्याभ्याम् tvakpāruṣyābhyām
त्वक्पारुष्यैः tvakpāruṣyaiḥ
Dative त्वक्पारुष्याय tvakpāruṣyāya
त्वक्पारुष्याभ्याम् tvakpāruṣyābhyām
त्वक्पारुष्येभ्यः tvakpāruṣyebhyaḥ
Ablative त्वक्पारुष्यात् tvakpāruṣyāt
त्वक्पारुष्याभ्याम् tvakpāruṣyābhyām
त्वक्पारुष्येभ्यः tvakpāruṣyebhyaḥ
Genitive त्वक्पारुष्यस्य tvakpāruṣyasya
त्वक्पारुष्ययोः tvakpāruṣyayoḥ
त्वक्पारुष्याणाम् tvakpāruṣyāṇām
Locative त्वक्पारुष्ये tvakpāruṣye
त्वक्पारुष्ययोः tvakpāruṣyayoḥ
त्वक्पारुष्येषु tvakpāruṣyeṣu