| Singular | Dual | Plural |
Nominative |
त्वक्पारुष्यम्
tvakpāruṣyam
|
त्वक्पारुष्ये
tvakpāruṣye
|
त्वक्पारुष्याणि
tvakpāruṣyāṇi
|
Vocative |
त्वक्पारुष्य
tvakpāruṣya
|
त्वक्पारुष्ये
tvakpāruṣye
|
त्वक्पारुष्याणि
tvakpāruṣyāṇi
|
Accusative |
त्वक्पारुष्यम्
tvakpāruṣyam
|
त्वक्पारुष्ये
tvakpāruṣye
|
त्वक्पारुष्याणि
tvakpāruṣyāṇi
|
Instrumental |
त्वक्पारुष्येण
tvakpāruṣyeṇa
|
त्वक्पारुष्याभ्याम्
tvakpāruṣyābhyām
|
त्वक्पारुष्यैः
tvakpāruṣyaiḥ
|
Dative |
त्वक्पारुष्याय
tvakpāruṣyāya
|
त्वक्पारुष्याभ्याम्
tvakpāruṣyābhyām
|
त्वक्पारुष्येभ्यः
tvakpāruṣyebhyaḥ
|
Ablative |
त्वक्पारुष्यात्
tvakpāruṣyāt
|
त्वक्पारुष्याभ्याम्
tvakpāruṣyābhyām
|
त्वक्पारुष्येभ्यः
tvakpāruṣyebhyaḥ
|
Genitive |
त्वक्पारुष्यस्य
tvakpāruṣyasya
|
त्वक्पारुष्ययोः
tvakpāruṣyayoḥ
|
त्वक्पारुष्याणाम्
tvakpāruṣyāṇām
|
Locative |
त्वक्पारुष्ये
tvakpāruṣye
|
त्वक्पारुष्ययोः
tvakpāruṣyayoḥ
|
त्वक्पारुष्येषु
tvakpāruṣyeṣu
|