Sanskrit tools

Sanskrit declension


Declension of त्वक्शून्यता tvakśūnyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वक्शून्यता tvakśūnyatā
त्वक्शून्यते tvakśūnyate
त्वक्शून्यताः tvakśūnyatāḥ
Vocative त्वक्शून्यते tvakśūnyate
त्वक्शून्यते tvakśūnyate
त्वक्शून्यताः tvakśūnyatāḥ
Accusative त्वक्शून्यताम् tvakśūnyatām
त्वक्शून्यते tvakśūnyate
त्वक्शून्यताः tvakśūnyatāḥ
Instrumental त्वक्शून्यतया tvakśūnyatayā
त्वक्शून्यताभ्याम् tvakśūnyatābhyām
त्वक्शून्यताभिः tvakśūnyatābhiḥ
Dative त्वक्शून्यतायै tvakśūnyatāyai
त्वक्शून्यताभ्याम् tvakśūnyatābhyām
त्वक्शून्यताभ्यः tvakśūnyatābhyaḥ
Ablative त्वक्शून्यतायाः tvakśūnyatāyāḥ
त्वक्शून्यताभ्याम् tvakśūnyatābhyām
त्वक्शून्यताभ्यः tvakśūnyatābhyaḥ
Genitive त्वक्शून्यतायाः tvakśūnyatāyāḥ
त्वक्शून्यतयोः tvakśūnyatayoḥ
त्वक्शून्यतानाम् tvakśūnyatānām
Locative त्वक्शून्यतायाम् tvakśūnyatāyām
त्वक्शून्यतयोः tvakśūnyatayoḥ
त्वक्शून्यतासु tvakśūnyatāsu