| Singular | Dual | Plural |
Nominative |
त्वक्शून्यता
tvakśūnyatā
|
त्वक्शून्यते
tvakśūnyate
|
त्वक्शून्यताः
tvakśūnyatāḥ
|
Vocative |
त्वक्शून्यते
tvakśūnyate
|
त्वक्शून्यते
tvakśūnyate
|
त्वक्शून्यताः
tvakśūnyatāḥ
|
Accusative |
त्वक्शून्यताम्
tvakśūnyatām
|
त्वक्शून्यते
tvakśūnyate
|
त्वक्शून्यताः
tvakśūnyatāḥ
|
Instrumental |
त्वक्शून्यतया
tvakśūnyatayā
|
त्वक्शून्यताभ्याम्
tvakśūnyatābhyām
|
त्वक्शून्यताभिः
tvakśūnyatābhiḥ
|
Dative |
त्वक्शून्यतायै
tvakśūnyatāyai
|
त्वक्शून्यताभ्याम्
tvakśūnyatābhyām
|
त्वक्शून्यताभ्यः
tvakśūnyatābhyaḥ
|
Ablative |
त्वक्शून्यतायाः
tvakśūnyatāyāḥ
|
त्वक्शून्यताभ्याम्
tvakśūnyatābhyām
|
त्वक्शून्यताभ्यः
tvakśūnyatābhyaḥ
|
Genitive |
त्वक्शून्यतायाः
tvakśūnyatāyāḥ
|
त्वक्शून्यतयोः
tvakśūnyatayoḥ
|
त्वक्शून्यतानाम्
tvakśūnyatānām
|
Locative |
त्वक्शून्यतायाम्
tvakśūnyatāyām
|
त्वक्शून्यतयोः
tvakśūnyatayoḥ
|
त्वक्शून्यतासु
tvakśūnyatāsu
|