| Singular | Dual | Plural |
Nominative |
त्वक्सारव्यवहारवान्
tvaksāravyavahāravān
|
त्वक्सारव्यवहारवन्तौ
tvaksāravyavahāravantau
|
त्वक्सारव्यवहारवन्तः
tvaksāravyavahāravantaḥ
|
Vocative |
त्वक्सारव्यवहारवन्
tvaksāravyavahāravan
|
त्वक्सारव्यवहारवन्तौ
tvaksāravyavahāravantau
|
त्वक्सारव्यवहारवन्तः
tvaksāravyavahāravantaḥ
|
Accusative |
त्वक्सारव्यवहारवन्तम्
tvaksāravyavahāravantam
|
त्वक्सारव्यवहारवन्तौ
tvaksāravyavahāravantau
|
त्वक्सारव्यवहारवतः
tvaksāravyavahāravataḥ
|
Instrumental |
त्वक्सारव्यवहारवता
tvaksāravyavahāravatā
|
त्वक्सारव्यवहारवद्भ्याम्
tvaksāravyavahāravadbhyām
|
त्वक्सारव्यवहारवद्भिः
tvaksāravyavahāravadbhiḥ
|
Dative |
त्वक्सारव्यवहारवते
tvaksāravyavahāravate
|
त्वक्सारव्यवहारवद्भ्याम्
tvaksāravyavahāravadbhyām
|
त्वक्सारव्यवहारवद्भ्यः
tvaksāravyavahāravadbhyaḥ
|
Ablative |
त्वक्सारव्यवहारवतः
tvaksāravyavahāravataḥ
|
त्वक्सारव्यवहारवद्भ्याम्
tvaksāravyavahāravadbhyām
|
त्वक्सारव्यवहारवद्भ्यः
tvaksāravyavahāravadbhyaḥ
|
Genitive |
त्वक्सारव्यवहारवतः
tvaksāravyavahāravataḥ
|
त्वक्सारव्यवहारवतोः
tvaksāravyavahāravatoḥ
|
त्वक्सारव्यवहारवताम्
tvaksāravyavahāravatām
|
Locative |
त्वक्सारव्यवहारवति
tvaksāravyavahāravati
|
त्वक्सारव्यवहारवतोः
tvaksāravyavahāravatoḥ
|
त्वक्सारव्यवहारवत्सु
tvaksāravyavahāravatsu
|