| Singular | Dual | Plural |
Nominative |
त्वक्सुगन्धः
tvaksugandhaḥ
|
त्वक्सुगन्धौ
tvaksugandhau
|
त्वक्सुगन्धाः
tvaksugandhāḥ
|
Vocative |
त्वक्सुगन्ध
tvaksugandha
|
त्वक्सुगन्धौ
tvaksugandhau
|
त्वक्सुगन्धाः
tvaksugandhāḥ
|
Accusative |
त्वक्सुगन्धम्
tvaksugandham
|
त्वक्सुगन्धौ
tvaksugandhau
|
त्वक्सुगन्धान्
tvaksugandhān
|
Instrumental |
त्वक्सुगन्धेन
tvaksugandhena
|
त्वक्सुगन्धाभ्याम्
tvaksugandhābhyām
|
त्वक्सुगन्धैः
tvaksugandhaiḥ
|
Dative |
त्वक्सुगन्धाय
tvaksugandhāya
|
त्वक्सुगन्धाभ्याम्
tvaksugandhābhyām
|
त्वक्सुगन्धेभ्यः
tvaksugandhebhyaḥ
|
Ablative |
त्वक्सुगन्धात्
tvaksugandhāt
|
त्वक्सुगन्धाभ्याम्
tvaksugandhābhyām
|
त्वक्सुगन्धेभ्यः
tvaksugandhebhyaḥ
|
Genitive |
त्वक्सुगन्धस्य
tvaksugandhasya
|
त्वक्सुगन्धयोः
tvaksugandhayoḥ
|
त्वक्सुगन्धानाम्
tvaksugandhānām
|
Locative |
त्वक्सुगन्धे
tvaksugandhe
|
त्वक्सुगन्धयोः
tvaksugandhayoḥ
|
त्वक्सुगन्धेषु
tvaksugandheṣu
|