| Singular | Dual | Plural |
Nominative |
त्वगस्थिभूतः
tvagasthibhūtaḥ
|
त्वगस्थिभूतौ
tvagasthibhūtau
|
त्वगस्थिभूताः
tvagasthibhūtāḥ
|
Vocative |
त्वगस्थिभूत
tvagasthibhūta
|
त्वगस्थिभूतौ
tvagasthibhūtau
|
त्वगस्थिभूताः
tvagasthibhūtāḥ
|
Accusative |
त्वगस्थिभूतम्
tvagasthibhūtam
|
त्वगस्थिभूतौ
tvagasthibhūtau
|
त्वगस्थिभूतान्
tvagasthibhūtān
|
Instrumental |
त्वगस्थिभूतेन
tvagasthibhūtena
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूतैः
tvagasthibhūtaiḥ
|
Dative |
त्वगस्थिभूताय
tvagasthibhūtāya
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूतेभ्यः
tvagasthibhūtebhyaḥ
|
Ablative |
त्वगस्थिभूतात्
tvagasthibhūtāt
|
त्वगस्थिभूताभ्याम्
tvagasthibhūtābhyām
|
त्वगस्थिभूतेभ्यः
tvagasthibhūtebhyaḥ
|
Genitive |
त्वगस्थिभूतस्य
tvagasthibhūtasya
|
त्वगस्थिभूतयोः
tvagasthibhūtayoḥ
|
त्वगस्थिभूतानाम्
tvagasthibhūtānām
|
Locative |
त्वगस्थिभूते
tvagasthibhūte
|
त्वगस्थिभूतयोः
tvagasthibhūtayoḥ
|
त्वगस्थिभूतेषु
tvagasthibhūteṣu
|