| Singular | Dual | Plural |
Nominative |
त्वगुत्तरासङ्गवत्
tvaguttarāsaṅgavat
|
त्वगुत्तरासङ्गवती
tvaguttarāsaṅgavatī
|
त्वगुत्तरासङ्गवन्ति
tvaguttarāsaṅgavanti
|
Vocative |
त्वगुत्तरासङ्गवत्
tvaguttarāsaṅgavat
|
त्वगुत्तरासङ्गवती
tvaguttarāsaṅgavatī
|
त्वगुत्तरासङ्गवन्ति
tvaguttarāsaṅgavanti
|
Accusative |
त्वगुत्तरासङ्गवत्
tvaguttarāsaṅgavat
|
त्वगुत्तरासङ्गवती
tvaguttarāsaṅgavatī
|
त्वगुत्तरासङ्गवन्ति
tvaguttarāsaṅgavanti
|
Instrumental |
त्वगुत्तरासङ्गवता
tvaguttarāsaṅgavatā
|
त्वगुत्तरासङ्गवद्भ्याम्
tvaguttarāsaṅgavadbhyām
|
त्वगुत्तरासङ्गवद्भिः
tvaguttarāsaṅgavadbhiḥ
|
Dative |
त्वगुत्तरासङ्गवते
tvaguttarāsaṅgavate
|
त्वगुत्तरासङ्गवद्भ्याम्
tvaguttarāsaṅgavadbhyām
|
त्वगुत्तरासङ्गवद्भ्यः
tvaguttarāsaṅgavadbhyaḥ
|
Ablative |
त्वगुत्तरासङ्गवतः
tvaguttarāsaṅgavataḥ
|
त्वगुत्तरासङ्गवद्भ्याम्
tvaguttarāsaṅgavadbhyām
|
त्वगुत्तरासङ्गवद्भ्यः
tvaguttarāsaṅgavadbhyaḥ
|
Genitive |
त्वगुत्तरासङ्गवतः
tvaguttarāsaṅgavataḥ
|
त्वगुत्तरासङ्गवतोः
tvaguttarāsaṅgavatoḥ
|
त्वगुत्तरासङ्गवताम्
tvaguttarāsaṅgavatām
|
Locative |
त्वगुत्तरासङ्गवति
tvaguttarāsaṅgavati
|
त्वगुत्तरासङ्गवतोः
tvaguttarāsaṅgavatoḥ
|
त्वगुत्तरासङ्गवत्सु
tvaguttarāsaṅgavatsu
|