Sanskrit tools

Sanskrit declension


Declension of त्वगुत्तरासङ्गवत् tvaguttarāsaṅgavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative त्वगुत्तरासङ्गवत् tvaguttarāsaṅgavat
त्वगुत्तरासङ्गवती tvaguttarāsaṅgavatī
त्वगुत्तरासङ्गवन्ति tvaguttarāsaṅgavanti
Vocative त्वगुत्तरासङ्गवत् tvaguttarāsaṅgavat
त्वगुत्तरासङ्गवती tvaguttarāsaṅgavatī
त्वगुत्तरासङ्गवन्ति tvaguttarāsaṅgavanti
Accusative त्वगुत्तरासङ्गवत् tvaguttarāsaṅgavat
त्वगुत्तरासङ्गवती tvaguttarāsaṅgavatī
त्वगुत्तरासङ्गवन्ति tvaguttarāsaṅgavanti
Instrumental त्वगुत्तरासङ्गवता tvaguttarāsaṅgavatā
त्वगुत्तरासङ्गवद्भ्याम् tvaguttarāsaṅgavadbhyām
त्वगुत्तरासङ्गवद्भिः tvaguttarāsaṅgavadbhiḥ
Dative त्वगुत्तरासङ्गवते tvaguttarāsaṅgavate
त्वगुत्तरासङ्गवद्भ्याम् tvaguttarāsaṅgavadbhyām
त्वगुत्तरासङ्गवद्भ्यः tvaguttarāsaṅgavadbhyaḥ
Ablative त्वगुत्तरासङ्गवतः tvaguttarāsaṅgavataḥ
त्वगुत्तरासङ्गवद्भ्याम् tvaguttarāsaṅgavadbhyām
त्वगुत्तरासङ्गवद्भ्यः tvaguttarāsaṅgavadbhyaḥ
Genitive त्वगुत्तरासङ्गवतः tvaguttarāsaṅgavataḥ
त्वगुत्तरासङ्गवतोः tvaguttarāsaṅgavatoḥ
त्वगुत्तरासङ्गवताम् tvaguttarāsaṅgavatām
Locative त्वगुत्तरासङ्गवति tvaguttarāsaṅgavati
त्वगुत्तरासङ्गवतोः tvaguttarāsaṅgavatoḥ
त्वगुत्तरासङ्गवत्सु tvaguttarāsaṅgavatsu