| Singular | Dual | Plural |
Nominative |
त्वगुत्थाः
tvagutthāḥ
|
त्वगुत्थौ
tvagutthau
|
त्वगुत्थाः
tvagutthāḥ
|
Vocative |
त्वगुत्थाः
tvagutthāḥ
|
त्वगुत्थौ
tvagutthau
|
त्वगुत्थाः
tvagutthāḥ
|
Accusative |
त्वगुत्थाम्
tvagutthām
|
त्वगुत्थौ
tvagutthau
|
त्वगुत्थः
tvagutthaḥ
|
Instrumental |
त्वगुत्था
tvagutthā
|
त्वगुत्थाभ्याम्
tvagutthābhyām
|
त्वगुत्थाभिः
tvagutthābhiḥ
|
Dative |
त्वगुत्थे
tvagutthe
|
त्वगुत्थाभ्याम्
tvagutthābhyām
|
त्वगुत्थाभ्यः
tvagutthābhyaḥ
|
Ablative |
त्वगुत्थः
tvagutthaḥ
|
त्वगुत्थाभ्याम्
tvagutthābhyām
|
त्वगुत्थाभ्यः
tvagutthābhyaḥ
|
Genitive |
त्वगुत्थः
tvagutthaḥ
|
त्वगुत्थोः
tvagutthoḥ
|
त्वगुत्थाम्
tvagutthām
|
Locative |
त्वगुत्थि
tvagutthi
|
त्वगुत्थोः
tvagutthoḥ
|
त्वगुत्थासु
tvagutthāsu
|