Singular | Dual | Plural | |
Nominative |
त्वग्वत्
tvagvat |
त्वग्वती
tvagvatī |
त्वग्वन्ति
tvagvanti |
Vocative |
त्वग्वत्
tvagvat |
त्वग्वती
tvagvatī |
त्वग्वन्ति
tvagvanti |
Accusative |
त्वग्वत्
tvagvat |
त्वग्वती
tvagvatī |
त्वग्वन्ति
tvagvanti |
Instrumental |
त्वग्वता
tvagvatā |
त्वग्वद्भ्याम्
tvagvadbhyām |
त्वग्वद्भिः
tvagvadbhiḥ |
Dative |
त्वग्वते
tvagvate |
त्वग्वद्भ्याम्
tvagvadbhyām |
त्वग्वद्भ्यः
tvagvadbhyaḥ |
Ablative |
त्वग्वतः
tvagvataḥ |
त्वग्वद्भ्याम्
tvagvadbhyām |
त्वग्वद्भ्यः
tvagvadbhyaḥ |
Genitive |
त्वग्वतः
tvagvataḥ |
त्वग्वतोः
tvagvatoḥ |
त्वग्वताम्
tvagvatām |
Locative |
त्वग्वति
tvagvati |
त्वग्वतोः
tvagvatoḥ |
त्वग्वत्सु
tvagvatsu |