Sanskrit tools

Sanskrit declension


Declension of त्वचन tvacana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वचनम् tvacanam
त्वचने tvacane
त्वचनानि tvacanāni
Vocative त्वचन tvacana
त्वचने tvacane
त्वचनानि tvacanāni
Accusative त्वचनम् tvacanam
त्वचने tvacane
त्वचनानि tvacanāni
Instrumental त्वचनेन tvacanena
त्वचनाभ्याम् tvacanābhyām
त्वचनैः tvacanaiḥ
Dative त्वचनाय tvacanāya
त्वचनाभ्याम् tvacanābhyām
त्वचनेभ्यः tvacanebhyaḥ
Ablative त्वचनात् tvacanāt
त्वचनाभ्याम् tvacanābhyām
त्वचनेभ्यः tvacanebhyaḥ
Genitive त्वचनस्य tvacanasya
त्वचनयोः tvacanayoḥ
त्वचनानाम् tvacanānām
Locative त्वचने tvacane
त्वचनयोः tvacanayoḥ
त्वचनेषु tvacaneṣu