Singular | Dual | Plural | |
Nominative |
त्वचनम्
tvacanam |
त्वचने
tvacane |
त्वचनानि
tvacanāni |
Vocative |
त्वचन
tvacana |
त्वचने
tvacane |
त्वचनानि
tvacanāni |
Accusative |
त्वचनम्
tvacanam |
त्वचने
tvacane |
त्वचनानि
tvacanāni |
Instrumental |
त्वचनेन
tvacanena |
त्वचनाभ्याम्
tvacanābhyām |
त्वचनैः
tvacanaiḥ |
Dative |
त्वचनाय
tvacanāya |
त्वचनाभ्याम्
tvacanābhyām |
त्वचनेभ्यः
tvacanebhyaḥ |
Ablative |
त्वचनात्
tvacanāt |
त्वचनाभ्याम्
tvacanābhyām |
त्वचनेभ्यः
tvacanebhyaḥ |
Genitive |
त्वचनस्य
tvacanasya |
त्वचनयोः
tvacanayoḥ |
त्वचनानाम्
tvacanānām |
Locative |
त्वचने
tvacane |
त्वचनयोः
tvacanayoḥ |
त्वचनेषु
tvacaneṣu |