| Singular | Dual | Plural |
Nominative |
त्वचस्यः
tvacasyaḥ
|
त्वचस्यौ
tvacasyau
|
त्वचस्याः
tvacasyāḥ
|
Vocative |
त्वचस्य
tvacasya
|
त्वचस्यौ
tvacasyau
|
त्वचस्याः
tvacasyāḥ
|
Accusative |
त्वचस्यम्
tvacasyam
|
त्वचस्यौ
tvacasyau
|
त्वचस्यान्
tvacasyān
|
Instrumental |
त्वचस्येन
tvacasyena
|
त्वचस्याभ्याम्
tvacasyābhyām
|
त्वचस्यैः
tvacasyaiḥ
|
Dative |
त्वचस्याय
tvacasyāya
|
त्वचस्याभ्याम्
tvacasyābhyām
|
त्वचस्येभ्यः
tvacasyebhyaḥ
|
Ablative |
त्वचस्यात्
tvacasyāt
|
त्वचस्याभ्याम्
tvacasyābhyām
|
त्वचस्येभ्यः
tvacasyebhyaḥ
|
Genitive |
त्वचस्यस्य
tvacasyasya
|
त्वचस्ययोः
tvacasyayoḥ
|
त्वचस्यानाम्
tvacasyānām
|
Locative |
त्वचस्ये
tvacasye
|
त्वचस्ययोः
tvacasyayoḥ
|
त्वचस्येषु
tvacasyeṣu
|