Sanskrit tools

Sanskrit declension


Declension of त्वचित tvacita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वचितः tvacitaḥ
त्वचितौ tvacitau
त्वचिताः tvacitāḥ
Vocative त्वचित tvacita
त्वचितौ tvacitau
त्वचिताः tvacitāḥ
Accusative त्वचितम् tvacitam
त्वचितौ tvacitau
त्वचितान् tvacitān
Instrumental त्वचितेन tvacitena
त्वचिताभ्याम् tvacitābhyām
त्वचितैः tvacitaiḥ
Dative त्वचिताय tvacitāya
त्वचिताभ्याम् tvacitābhyām
त्वचितेभ्यः tvacitebhyaḥ
Ablative त्वचितात् tvacitāt
त्वचिताभ्याम् tvacitābhyām
त्वचितेभ्यः tvacitebhyaḥ
Genitive त्वचितस्य tvacitasya
त्वचितयोः tvacitayoḥ
त्वचितानाम् tvacitānām
Locative त्वचिते tvacite
त्वचितयोः tvacitayoḥ
त्वचितेषु tvaciteṣu