Singular | Dual | Plural | |
Nominative |
त्वचितः
tvacitaḥ |
त्वचितौ
tvacitau |
त्वचिताः
tvacitāḥ |
Vocative |
त्वचित
tvacita |
त्वचितौ
tvacitau |
त्वचिताः
tvacitāḥ |
Accusative |
त्वचितम्
tvacitam |
त्वचितौ
tvacitau |
त्वचितान्
tvacitān |
Instrumental |
त्वचितेन
tvacitena |
त्वचिताभ्याम्
tvacitābhyām |
त्वचितैः
tvacitaiḥ |
Dative |
त्वचिताय
tvacitāya |
त्वचिताभ्याम्
tvacitābhyām |
त्वचितेभ्यः
tvacitebhyaḥ |
Ablative |
त्वचितात्
tvacitāt |
त्वचिताभ्याम्
tvacitābhyām |
त्वचितेभ्यः
tvacitebhyaḥ |
Genitive |
त्वचितस्य
tvacitasya |
त्वचितयोः
tvacitayoḥ |
त्वचितानाम्
tvacitānām |
Locative |
त्वचिते
tvacite |
त्वचितयोः
tvacitayoḥ |
त्वचितेषु
tvaciteṣu |