Sanskrit tools

Sanskrit declension


Declension of त्वचिष्ठ tvaciṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वचिष्ठः tvaciṣṭhaḥ
त्वचिष्ठौ tvaciṣṭhau
त्वचिष्ठाः tvaciṣṭhāḥ
Vocative त्वचिष्ठ tvaciṣṭha
त्वचिष्ठौ tvaciṣṭhau
त्वचिष्ठाः tvaciṣṭhāḥ
Accusative त्वचिष्ठम् tvaciṣṭham
त्वचिष्ठौ tvaciṣṭhau
त्वचिष्ठान् tvaciṣṭhān
Instrumental त्वचिष्ठेन tvaciṣṭhena
त्वचिष्ठाभ्याम् tvaciṣṭhābhyām
त्वचिष्ठैः tvaciṣṭhaiḥ
Dative त्वचिष्ठाय tvaciṣṭhāya
त्वचिष्ठाभ्याम् tvaciṣṭhābhyām
त्वचिष्ठेभ्यः tvaciṣṭhebhyaḥ
Ablative त्वचिष्ठात् tvaciṣṭhāt
त्वचिष्ठाभ्याम् tvaciṣṭhābhyām
त्वचिष्ठेभ्यः tvaciṣṭhebhyaḥ
Genitive त्वचिष्ठस्य tvaciṣṭhasya
त्वचिष्ठयोः tvaciṣṭhayoḥ
त्वचिष्ठानाम् tvaciṣṭhānām
Locative त्वचिष्ठे tvaciṣṭhe
त्वचिष्ठयोः tvaciṣṭhayoḥ
त्वचिष्ठेषु tvaciṣṭheṣu