| Singular | Dual | Plural |
Nominative |
त्वचिष्ठः
tvaciṣṭhaḥ
|
त्वचिष्ठौ
tvaciṣṭhau
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Vocative |
त्वचिष्ठ
tvaciṣṭha
|
त्वचिष्ठौ
tvaciṣṭhau
|
त्वचिष्ठाः
tvaciṣṭhāḥ
|
Accusative |
त्वचिष्ठम्
tvaciṣṭham
|
त्वचिष्ठौ
tvaciṣṭhau
|
त्वचिष्ठान्
tvaciṣṭhān
|
Instrumental |
त्वचिष्ठेन
tvaciṣṭhena
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठैः
tvaciṣṭhaiḥ
|
Dative |
त्वचिष्ठाय
tvaciṣṭhāya
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठेभ्यः
tvaciṣṭhebhyaḥ
|
Ablative |
त्वचिष्ठात्
tvaciṣṭhāt
|
त्वचिष्ठाभ्याम्
tvaciṣṭhābhyām
|
त्वचिष्ठेभ्यः
tvaciṣṭhebhyaḥ
|
Genitive |
त्वचिष्ठस्य
tvaciṣṭhasya
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठानाम्
tvaciṣṭhānām
|
Locative |
त्वचिष्ठे
tvaciṣṭhe
|
त्वचिष्ठयोः
tvaciṣṭhayoḥ
|
त्वचिष्ठेषु
tvaciṣṭheṣu
|