Sanskrit tools

Sanskrit declension


Declension of त्वचिसार tvacisāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative त्वचिसारः tvacisāraḥ
त्वचिसारौ tvacisārau
त्वचिसाराः tvacisārāḥ
Vocative त्वचिसार tvacisāra
त्वचिसारौ tvacisārau
त्वचिसाराः tvacisārāḥ
Accusative त्वचिसारम् tvacisāram
त्वचिसारौ tvacisārau
त्वचिसारान् tvacisārān
Instrumental त्वचिसारेण tvacisāreṇa
त्वचिसाराभ्याम् tvacisārābhyām
त्वचिसारैः tvacisāraiḥ
Dative त्वचिसाराय tvacisārāya
त्वचिसाराभ्याम् tvacisārābhyām
त्वचिसारेभ्यः tvacisārebhyaḥ
Ablative त्वचिसारात् tvacisārāt
त्वचिसाराभ्याम् tvacisārābhyām
त्वचिसारेभ्यः tvacisārebhyaḥ
Genitive त्वचिसारस्य tvacisārasya
त्वचिसारयोः tvacisārayoḥ
त्वचिसाराणाम् tvacisārāṇām
Locative त्वचिसारे tvacisāre
त्वचिसारयोः tvacisārayoḥ
त्वचिसारेषु tvacisāreṣu