| Singular | Dual | Plural |
Nominative |
त्वचिसारः
tvacisāraḥ
|
त्वचिसारौ
tvacisārau
|
त्वचिसाराः
tvacisārāḥ
|
Vocative |
त्वचिसार
tvacisāra
|
त्वचिसारौ
tvacisārau
|
त्वचिसाराः
tvacisārāḥ
|
Accusative |
त्वचिसारम्
tvacisāram
|
त्वचिसारौ
tvacisārau
|
त्वचिसारान्
tvacisārān
|
Instrumental |
त्वचिसारेण
tvacisāreṇa
|
त्वचिसाराभ्याम्
tvacisārābhyām
|
त्वचिसारैः
tvacisāraiḥ
|
Dative |
त्वचिसाराय
tvacisārāya
|
त्वचिसाराभ्याम्
tvacisārābhyām
|
त्वचिसारेभ्यः
tvacisārebhyaḥ
|
Ablative |
त्वचिसारात्
tvacisārāt
|
त्वचिसाराभ्याम्
tvacisārābhyām
|
त्वचिसारेभ्यः
tvacisārebhyaḥ
|
Genitive |
त्वचिसारस्य
tvacisārasya
|
त्वचिसारयोः
tvacisārayoḥ
|
त्वचिसाराणाम्
tvacisārāṇām
|
Locative |
त्वचिसारे
tvacisāre
|
त्वचिसारयोः
tvacisārayoḥ
|
त्वचिसारेषु
tvacisāreṣu
|