| Singular | Dual | Plural |
Nominative |
दंष्ट्राला
daṁṣṭrālā
|
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालाः
daṁṣṭrālāḥ
|
Vocative |
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालाः
daṁṣṭrālāḥ
|
Accusative |
दंष्ट्रालाम्
daṁṣṭrālām
|
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालाः
daṁṣṭrālāḥ
|
Instrumental |
दंष्ट्रालया
daṁṣṭrālayā
|
दंष्ट्रालाभ्याम्
daṁṣṭrālābhyām
|
दंष्ट्रालाभिः
daṁṣṭrālābhiḥ
|
Dative |
दंष्ट्रालायै
daṁṣṭrālāyai
|
दंष्ट्रालाभ्याम्
daṁṣṭrālābhyām
|
दंष्ट्रालाभ्यः
daṁṣṭrālābhyaḥ
|
Ablative |
दंष्ट्रालायाः
daṁṣṭrālāyāḥ
|
दंष्ट्रालाभ्याम्
daṁṣṭrālābhyām
|
दंष्ट्रालाभ्यः
daṁṣṭrālābhyaḥ
|
Genitive |
दंष्ट्रालायाः
daṁṣṭrālāyāḥ
|
दंष्ट्रालयोः
daṁṣṭrālayoḥ
|
दंष्ट्रालानाम्
daṁṣṭrālānām
|
Locative |
दंष्ट्रालायाम्
daṁṣṭrālāyām
|
दंष्ट्रालयोः
daṁṣṭrālayoḥ
|
दंष्ट्रालासु
daṁṣṭrālāsu
|