Sanskrit tools

Sanskrit declension


Declension of दंष्ट्राला daṁṣṭrālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंष्ट्राला daṁṣṭrālā
दंष्ट्राले daṁṣṭrāle
दंष्ट्रालाः daṁṣṭrālāḥ
Vocative दंष्ट्राले daṁṣṭrāle
दंष्ट्राले daṁṣṭrāle
दंष्ट्रालाः daṁṣṭrālāḥ
Accusative दंष्ट्रालाम् daṁṣṭrālām
दंष्ट्राले daṁṣṭrāle
दंष्ट्रालाः daṁṣṭrālāḥ
Instrumental दंष्ट्रालया daṁṣṭrālayā
दंष्ट्रालाभ्याम् daṁṣṭrālābhyām
दंष्ट्रालाभिः daṁṣṭrālābhiḥ
Dative दंष्ट्रालायै daṁṣṭrālāyai
दंष्ट्रालाभ्याम् daṁṣṭrālābhyām
दंष्ट्रालाभ्यः daṁṣṭrālābhyaḥ
Ablative दंष्ट्रालायाः daṁṣṭrālāyāḥ
दंष्ट्रालाभ्याम् daṁṣṭrālābhyām
दंष्ट्रालाभ्यः daṁṣṭrālābhyaḥ
Genitive दंष्ट्रालायाः daṁṣṭrālāyāḥ
दंष्ट्रालयोः daṁṣṭrālayoḥ
दंष्ट्रालानाम् daṁṣṭrālānām
Locative दंष्ट्रालायाम् daṁṣṭrālāyām
दंष्ट्रालयोः daṁṣṭrālayoḥ
दंष्ट्रालासु daṁṣṭrālāsu