| Singular | Dual | Plural |
Nominative |
दंष्ट्रालम्
daṁṣṭrālam
|
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालानि
daṁṣṭrālāni
|
Vocative |
दंष्ट्राल
daṁṣṭrāla
|
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालानि
daṁṣṭrālāni
|
Accusative |
दंष्ट्रालम्
daṁṣṭrālam
|
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालानि
daṁṣṭrālāni
|
Instrumental |
दंष्ट्रालेन
daṁṣṭrālena
|
दंष्ट्रालाभ्याम्
daṁṣṭrālābhyām
|
दंष्ट्रालैः
daṁṣṭrālaiḥ
|
Dative |
दंष्ट्रालाय
daṁṣṭrālāya
|
दंष्ट्रालाभ्याम्
daṁṣṭrālābhyām
|
दंष्ट्रालेभ्यः
daṁṣṭrālebhyaḥ
|
Ablative |
दंष्ट्रालात्
daṁṣṭrālāt
|
दंष्ट्रालाभ्याम्
daṁṣṭrālābhyām
|
दंष्ट्रालेभ्यः
daṁṣṭrālebhyaḥ
|
Genitive |
दंष्ट्रालस्य
daṁṣṭrālasya
|
दंष्ट्रालयोः
daṁṣṭrālayoḥ
|
दंष्ट्रालानाम्
daṁṣṭrālānām
|
Locative |
दंष्ट्राले
daṁṣṭrāle
|
दंष्ट्रालयोः
daṁṣṭrālayoḥ
|
दंष्ट्रालेषु
daṁṣṭrāleṣu
|