Sanskrit tools

Sanskrit declension


Declension of दंष्ट्राल daṁṣṭrāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंष्ट्रालः daṁṣṭrālaḥ
दंष्ट्रालौ daṁṣṭrālau
दंष्ट्रालाः daṁṣṭrālāḥ
Vocative दंष्ट्राल daṁṣṭrāla
दंष्ट्रालौ daṁṣṭrālau
दंष्ट्रालाः daṁṣṭrālāḥ
Accusative दंष्ट्रालम् daṁṣṭrālam
दंष्ट्रालौ daṁṣṭrālau
दंष्ट्रालान् daṁṣṭrālān
Instrumental दंष्ट्रालेन daṁṣṭrālena
दंष्ट्रालाभ्याम् daṁṣṭrālābhyām
दंष्ट्रालैः daṁṣṭrālaiḥ
Dative दंष्ट्रालाय daṁṣṭrālāya
दंष्ट्रालाभ्याम् daṁṣṭrālābhyām
दंष्ट्रालेभ्यः daṁṣṭrālebhyaḥ
Ablative दंष्ट्रालात् daṁṣṭrālāt
दंष्ट्रालाभ्याम् daṁṣṭrālābhyām
दंष्ट्रालेभ्यः daṁṣṭrālebhyaḥ
Genitive दंष्ट्रालस्य daṁṣṭrālasya
दंष्ट्रालयोः daṁṣṭrālayoḥ
दंष्ट्रालानाम् daṁṣṭrālānām
Locative दंष्ट्राले daṁṣṭrāle
दंष्ट्रालयोः daṁṣṭrālayoḥ
दंष्ट्रालेषु daṁṣṭrāleṣu