| Singular | Dual | Plural |
Nominative |
दंसयिता
daṁsayitā
|
दंसयितारौ
daṁsayitārau
|
दंसयितारः
daṁsayitāraḥ
|
Vocative |
दंसयितः
daṁsayitaḥ
|
दंसयितारौ
daṁsayitārau
|
दंसयितारः
daṁsayitāraḥ
|
Accusative |
दंसयितारम्
daṁsayitāram
|
दंसयितारौ
daṁsayitārau
|
दंसयितॄन्
daṁsayitṝn
|
Instrumental |
दंसयित्रा
daṁsayitrā
|
दंसयितृभ्याम्
daṁsayitṛbhyām
|
दंसयितृभिः
daṁsayitṛbhiḥ
|
Dative |
दंसयित्रे
daṁsayitre
|
दंसयितृभ्याम्
daṁsayitṛbhyām
|
दंसयितृभ्यः
daṁsayitṛbhyaḥ
|
Ablative |
दंसयितुः
daṁsayituḥ
|
दंसयितृभ्याम्
daṁsayitṛbhyām
|
दंसयितृभ्यः
daṁsayitṛbhyaḥ
|
Genitive |
दंसयितुः
daṁsayituḥ
|
दंसयित्रोः
daṁsayitroḥ
|
दंसयितॄणाम्
daṁsayitṝṇām
|
Locative |
दंसयितरि
daṁsayitari
|
दंसयित्रोः
daṁsayitroḥ
|
दंसयितृषु
daṁsayitṛṣu
|