Sanskrit tools

Sanskrit declension


Declension of दंसु daṁsu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंसुः daṁsuḥ
दंसू daṁsū
दंसवः daṁsavaḥ
Vocative दंसो daṁso
दंसू daṁsū
दंसवः daṁsavaḥ
Accusative दंसुम् daṁsum
दंसू daṁsū
दंसूः daṁsūḥ
Instrumental दंस्वा daṁsvā
दंसुभ्याम् daṁsubhyām
दंसुभिः daṁsubhiḥ
Dative दंसवे daṁsave
दंस्वै daṁsvai
दंसुभ्याम् daṁsubhyām
दंसुभ्यः daṁsubhyaḥ
Ablative दंसोः daṁsoḥ
दंस्वाः daṁsvāḥ
दंसुभ्याम् daṁsubhyām
दंसुभ्यः daṁsubhyaḥ
Genitive दंसोः daṁsoḥ
दंस्वाः daṁsvāḥ
दंस्वोः daṁsvoḥ
दंसूनाम् daṁsūnām
Locative दंसौ daṁsau
दंस्वाम् daṁsvām
दंस्वोः daṁsvoḥ
दंसुषु daṁsuṣu