Sanskrit tools

Sanskrit declension


Declension of दंसु daṁsu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंसु daṁsu
दंसुनी daṁsunī
दंसूनि daṁsūni
Vocative दंसो daṁso
दंसु daṁsu
दंसुनी daṁsunī
दंसूनि daṁsūni
Accusative दंसु daṁsu
दंसुनी daṁsunī
दंसूनि daṁsūni
Instrumental दंसुना daṁsunā
दंसुभ्याम् daṁsubhyām
दंसुभिः daṁsubhiḥ
Dative दंसुने daṁsune
दंसुभ्याम् daṁsubhyām
दंसुभ्यः daṁsubhyaḥ
Ablative दंसुनः daṁsunaḥ
दंसुभ्याम् daṁsubhyām
दंसुभ्यः daṁsubhyaḥ
Genitive दंसुनः daṁsunaḥ
दंसुनोः daṁsunoḥ
दंसूनाम् daṁsūnām
Locative दंसुनि daṁsuni
दंसुनोः daṁsunoḥ
दंसुषु daṁsuṣu