Sanskrit tools

Sanskrit declension


Declension of दंसुजूत daṁsujūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दंसुजूतः daṁsujūtaḥ
दंसुजूतौ daṁsujūtau
दंसुजूताः daṁsujūtāḥ
Vocative दंसुजूत daṁsujūta
दंसुजूतौ daṁsujūtau
दंसुजूताः daṁsujūtāḥ
Accusative दंसुजूतम् daṁsujūtam
दंसुजूतौ daṁsujūtau
दंसुजूतान् daṁsujūtān
Instrumental दंसुजूतेन daṁsujūtena
दंसुजूताभ्याम् daṁsujūtābhyām
दंसुजूतैः daṁsujūtaiḥ
Dative दंसुजूताय daṁsujūtāya
दंसुजूताभ्याम् daṁsujūtābhyām
दंसुजूतेभ्यः daṁsujūtebhyaḥ
Ablative दंसुजूतात् daṁsujūtāt
दंसुजूताभ्याम् daṁsujūtābhyām
दंसुजूतेभ्यः daṁsujūtebhyaḥ
Genitive दंसुजूतस्य daṁsujūtasya
दंसुजूतयोः daṁsujūtayoḥ
दंसुजूतानाम् daṁsujūtānām
Locative दंसुजूते daṁsujūte
दंसुजूतयोः daṁsujūtayoḥ
दंसुजूतेषु daṁsujūteṣu