| Singular | Dual | Plural |
Nominative |
दंसुजूतः
daṁsujūtaḥ
|
दंसुजूतौ
daṁsujūtau
|
दंसुजूताः
daṁsujūtāḥ
|
Vocative |
दंसुजूत
daṁsujūta
|
दंसुजूतौ
daṁsujūtau
|
दंसुजूताः
daṁsujūtāḥ
|
Accusative |
दंसुजूतम्
daṁsujūtam
|
दंसुजूतौ
daṁsujūtau
|
दंसुजूतान्
daṁsujūtān
|
Instrumental |
दंसुजूतेन
daṁsujūtena
|
दंसुजूताभ्याम्
daṁsujūtābhyām
|
दंसुजूतैः
daṁsujūtaiḥ
|
Dative |
दंसुजूताय
daṁsujūtāya
|
दंसुजूताभ्याम्
daṁsujūtābhyām
|
दंसुजूतेभ्यः
daṁsujūtebhyaḥ
|
Ablative |
दंसुजूतात्
daṁsujūtāt
|
दंसुजूताभ्याम्
daṁsujūtābhyām
|
दंसुजूतेभ्यः
daṁsujūtebhyaḥ
|
Genitive |
दंसुजूतस्य
daṁsujūtasya
|
दंसुजूतयोः
daṁsujūtayoḥ
|
दंसुजूतानाम्
daṁsujūtānām
|
Locative |
दंसुजूते
daṁsujūte
|
दंसुजूतयोः
daṁsujūtayoḥ
|
दंसुजूतेषु
daṁsujūteṣu
|