Singular | Dual | Plural | |
Nominative |
दक्षा
dakṣā |
दक्षे
dakṣe |
दक्षाः
dakṣāḥ |
Vocative |
दक्षे
dakṣe |
दक्षे
dakṣe |
दक्षाः
dakṣāḥ |
Accusative |
दक्षाम्
dakṣām |
दक्षे
dakṣe |
दक्षाः
dakṣāḥ |
Instrumental |
दक्षया
dakṣayā |
दक्षाभ्याम्
dakṣābhyām |
दक्षाभिः
dakṣābhiḥ |
Dative |
दक्षायै
dakṣāyai |
दक्षाभ्याम्
dakṣābhyām |
दक्षाभ्यः
dakṣābhyaḥ |
Ablative |
दक्षायाः
dakṣāyāḥ |
दक्षाभ्याम्
dakṣābhyām |
दक्षाभ्यः
dakṣābhyaḥ |
Genitive |
दक्षायाः
dakṣāyāḥ |
दक्षयोः
dakṣayoḥ |
दक्षाणाम्
dakṣāṇām |
Locative |
दक्षायाम्
dakṣāyām |
दक्षयोः
dakṣayoḥ |
दक्षासु
dakṣāsu |