Sanskrit tools

Sanskrit declension


Declension of दक्ष dakṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षम् dakṣam
दक्षे dakṣe
दक्षाणि dakṣāṇi
Vocative दक्ष dakṣa
दक्षे dakṣe
दक्षाणि dakṣāṇi
Accusative दक्षम् dakṣam
दक्षे dakṣe
दक्षाणि dakṣāṇi
Instrumental दक्षेण dakṣeṇa
दक्षाभ्याम् dakṣābhyām
दक्षैः dakṣaiḥ
Dative दक्षाय dakṣāya
दक्षाभ्याम् dakṣābhyām
दक्षेभ्यः dakṣebhyaḥ
Ablative दक्षात् dakṣāt
दक्षाभ्याम् dakṣābhyām
दक्षेभ्यः dakṣebhyaḥ
Genitive दक्षस्य dakṣasya
दक्षयोः dakṣayoḥ
दक्षाणाम् dakṣāṇām
Locative दक्षे dakṣe
दक्षयोः dakṣayoḥ
दक्षेषु dakṣeṣu