Sanskrit tools

Sanskrit declension


Declension of दक्ष dakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षः dakṣaḥ
दक्षौ dakṣau
दक्षाः dakṣāḥ
Vocative दक्ष dakṣa
दक्षौ dakṣau
दक्षाः dakṣāḥ
Accusative दक्षम् dakṣam
दक्षौ dakṣau
दक्षान् dakṣān
Instrumental दक्षेण dakṣeṇa
दक्षाभ्याम् dakṣābhyām
दक्षैः dakṣaiḥ
Dative दक्षाय dakṣāya
दक्षाभ्याम् dakṣābhyām
दक्षेभ्यः dakṣebhyaḥ
Ablative दक्षात् dakṣāt
दक्षाभ्याम् dakṣābhyām
दक्षेभ्यः dakṣebhyaḥ
Genitive दक्षस्य dakṣasya
दक्षयोः dakṣayoḥ
दक्षाणाम् dakṣāṇām
Locative दक्षे dakṣe
दक्षयोः dakṣayoḥ
दक्षेषु dakṣeṣu