Sanskrit tools

Sanskrit declension


Declension of दक्षा dakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षा dakṣā
दक्षे dakṣe
दक्षाः dakṣāḥ
Vocative दक्षे dakṣe
दक्षे dakṣe
दक्षाः dakṣāḥ
Accusative दक्षाम् dakṣām
दक्षे dakṣe
दक्षाः dakṣāḥ
Instrumental दक्षया dakṣayā
दक्षाभ्याम् dakṣābhyām
दक्षाभिः dakṣābhiḥ
Dative दक्षायै dakṣāyai
दक्षाभ्याम् dakṣābhyām
दक्षाभ्यः dakṣābhyaḥ
Ablative दक्षायाः dakṣāyāḥ
दक्षाभ्याम् dakṣābhyām
दक्षाभ्यः dakṣābhyaḥ
Genitive दक्षायाः dakṣāyāḥ
दक्षयोः dakṣayoḥ
दक्षाणाम् dakṣāṇām
Locative दक्षायाम् dakṣāyām
दक्षयोः dakṣayoḥ
दक्षासु dakṣāsu