Sanskrit tools

Sanskrit declension


Declension of दक्षक्रतु dakṣakratu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षक्रतुः dakṣakratuḥ
दक्षक्रतू dakṣakratū
दक्षक्रतवः dakṣakratavaḥ
Vocative दक्षक्रतो dakṣakrato
दक्षक्रतू dakṣakratū
दक्षक्रतवः dakṣakratavaḥ
Accusative दक्षक्रतुम् dakṣakratum
दक्षक्रतू dakṣakratū
दक्षक्रतून् dakṣakratūn
Instrumental दक्षक्रतुना dakṣakratunā
दक्षक्रतुभ्याम् dakṣakratubhyām
दक्षक्रतुभिः dakṣakratubhiḥ
Dative दक्षक्रतवे dakṣakratave
दक्षक्रतुभ्याम् dakṣakratubhyām
दक्षक्रतुभ्यः dakṣakratubhyaḥ
Ablative दक्षक्रतोः dakṣakratoḥ
दक्षक्रतुभ्याम् dakṣakratubhyām
दक्षक्रतुभ्यः dakṣakratubhyaḥ
Genitive दक्षक्रतोः dakṣakratoḥ
दक्षक्रत्वोः dakṣakratvoḥ
दक्षक्रतूनाम् dakṣakratūnām
Locative दक्षक्रतौ dakṣakratau
दक्षक्रत्वोः dakṣakratvoḥ
दक्षक्रतुषु dakṣakratuṣu