Sanskrit tools

Sanskrit declension


Declension of दक्षक्रतु dakṣakratu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षक्रतु dakṣakratu
दक्षक्रतुनी dakṣakratunī
दक्षक्रतूनि dakṣakratūni
Vocative दक्षक्रतो dakṣakrato
दक्षक्रतु dakṣakratu
दक्षक्रतुनी dakṣakratunī
दक्षक्रतूनि dakṣakratūni
Accusative दक्षक्रतु dakṣakratu
दक्षक्रतुनी dakṣakratunī
दक्षक्रतूनि dakṣakratūni
Instrumental दक्षक्रतुना dakṣakratunā
दक्षक्रतुभ्याम् dakṣakratubhyām
दक्षक्रतुभिः dakṣakratubhiḥ
Dative दक्षक्रतुने dakṣakratune
दक्षक्रतुभ्याम् dakṣakratubhyām
दक्षक्रतुभ्यः dakṣakratubhyaḥ
Ablative दक्षक्रतुनः dakṣakratunaḥ
दक्षक्रतुभ्याम् dakṣakratubhyām
दक्षक्रतुभ्यः dakṣakratubhyaḥ
Genitive दक्षक्रतुनः dakṣakratunaḥ
दक्षक्रतुनोः dakṣakratunoḥ
दक्षक्रतूनाम् dakṣakratūnām
Locative दक्षक्रतुनि dakṣakratuni
दक्षक्रतुनोः dakṣakratunoḥ
दक्षक्रतुषु dakṣakratuṣu