| Singular | Dual | Plural |
Nominative |
दक्षणिधनम्
dakṣaṇidhanam
|
दक्षणिधने
dakṣaṇidhane
|
दक्षणिधनानि
dakṣaṇidhanāni
|
Vocative |
दक्षणिधन
dakṣaṇidhana
|
दक्षणिधने
dakṣaṇidhane
|
दक्षणिधनानि
dakṣaṇidhanāni
|
Accusative |
दक्षणिधनम्
dakṣaṇidhanam
|
दक्षणिधने
dakṣaṇidhane
|
दक्षणिधनानि
dakṣaṇidhanāni
|
Instrumental |
दक्षणिधनेन
dakṣaṇidhanena
|
दक्षणिधनाभ्याम्
dakṣaṇidhanābhyām
|
दक्षणिधनैः
dakṣaṇidhanaiḥ
|
Dative |
दक्षणिधनाय
dakṣaṇidhanāya
|
दक्षणिधनाभ्याम्
dakṣaṇidhanābhyām
|
दक्षणिधनेभ्यः
dakṣaṇidhanebhyaḥ
|
Ablative |
दक्षणिधनात्
dakṣaṇidhanāt
|
दक्षणिधनाभ्याम्
dakṣaṇidhanābhyām
|
दक्षणिधनेभ्यः
dakṣaṇidhanebhyaḥ
|
Genitive |
दक्षणिधनस्य
dakṣaṇidhanasya
|
दक्षणिधनयोः
dakṣaṇidhanayoḥ
|
दक्षणिधनानाम्
dakṣaṇidhanānām
|
Locative |
दक्षणिधने
dakṣaṇidhane
|
दक्षणिधनयोः
dakṣaṇidhanayoḥ
|
दक्षणिधनेषु
dakṣaṇidhaneṣu
|