Sanskrit tools

Sanskrit declension


Declension of दक्षणिधन dakṣaṇidhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षणिधनम् dakṣaṇidhanam
दक्षणिधने dakṣaṇidhane
दक्षणिधनानि dakṣaṇidhanāni
Vocative दक्षणिधन dakṣaṇidhana
दक्षणिधने dakṣaṇidhane
दक्षणिधनानि dakṣaṇidhanāni
Accusative दक्षणिधनम् dakṣaṇidhanam
दक्षणिधने dakṣaṇidhane
दक्षणिधनानि dakṣaṇidhanāni
Instrumental दक्षणिधनेन dakṣaṇidhanena
दक्षणिधनाभ्याम् dakṣaṇidhanābhyām
दक्षणिधनैः dakṣaṇidhanaiḥ
Dative दक्षणिधनाय dakṣaṇidhanāya
दक्षणिधनाभ्याम् dakṣaṇidhanābhyām
दक्षणिधनेभ्यः dakṣaṇidhanebhyaḥ
Ablative दक्षणिधनात् dakṣaṇidhanāt
दक्षणिधनाभ्याम् dakṣaṇidhanābhyām
दक्षणिधनेभ्यः dakṣaṇidhanebhyaḥ
Genitive दक्षणिधनस्य dakṣaṇidhanasya
दक्षणिधनयोः dakṣaṇidhanayoḥ
दक्षणिधनानाम् dakṣaṇidhanānām
Locative दक्षणिधने dakṣaṇidhane
दक्षणिधनयोः dakṣaṇidhanayoḥ
दक्षणिधनेषु dakṣaṇidhaneṣu