Singular | Dual | Plural | |
Nominative |
दक्षतातिः
dakṣatātiḥ |
दक्षताती
dakṣatātī |
दक्षतातयः
dakṣatātayaḥ |
Vocative |
दक्षताते
dakṣatāte |
दक्षताती
dakṣatātī |
दक्षतातयः
dakṣatātayaḥ |
Accusative |
दक्षतातिम्
dakṣatātim |
दक्षताती
dakṣatātī |
दक्षतातीः
dakṣatātīḥ |
Instrumental |
दक्षतात्या
dakṣatātyā |
दक्षतातिभ्याम्
dakṣatātibhyām |
दक्षतातिभिः
dakṣatātibhiḥ |
Dative |
दक्षतातये
dakṣatātaye दक्षतात्यै dakṣatātyai |
दक्षतातिभ्याम्
dakṣatātibhyām |
दक्षतातिभ्यः
dakṣatātibhyaḥ |
Ablative |
दक्षतातेः
dakṣatāteḥ दक्षतात्याः dakṣatātyāḥ |
दक्षतातिभ्याम्
dakṣatātibhyām |
दक्षतातिभ्यः
dakṣatātibhyaḥ |
Genitive |
दक्षतातेः
dakṣatāteḥ दक्षतात्याः dakṣatātyāḥ |
दक्षतात्योः
dakṣatātyoḥ |
दक्षतातीनाम्
dakṣatātīnām |
Locative |
दक्षतातौ
dakṣatātau दक्षतात्याम् dakṣatātyām |
दक्षतात्योः
dakṣatātyoḥ |
दक्षतातिषु
dakṣatātiṣu |