| Singular | Dual | Plural |
Nominative |
दक्षनिधनम्
dakṣanidhanam
|
दक्षनिधने
dakṣanidhane
|
दक्षनिधनानि
dakṣanidhanāni
|
Vocative |
दक्षनिधन
dakṣanidhana
|
दक्षनिधने
dakṣanidhane
|
दक्षनिधनानि
dakṣanidhanāni
|
Accusative |
दक्षनिधनम्
dakṣanidhanam
|
दक्षनिधने
dakṣanidhane
|
दक्षनिधनानि
dakṣanidhanāni
|
Instrumental |
दक्षनिधनेन
dakṣanidhanena
|
दक्षनिधनाभ्याम्
dakṣanidhanābhyām
|
दक्षनिधनैः
dakṣanidhanaiḥ
|
Dative |
दक्षनिधनाय
dakṣanidhanāya
|
दक्षनिधनाभ्याम्
dakṣanidhanābhyām
|
दक्षनिधनेभ्यः
dakṣanidhanebhyaḥ
|
Ablative |
दक्षनिधनात्
dakṣanidhanāt
|
दक्षनिधनाभ्याम्
dakṣanidhanābhyām
|
दक्षनिधनेभ्यः
dakṣanidhanebhyaḥ
|
Genitive |
दक्षनिधनस्य
dakṣanidhanasya
|
दक्षनिधनयोः
dakṣanidhanayoḥ
|
दक्षनिधनानाम्
dakṣanidhanānām
|
Locative |
दक्षनिधने
dakṣanidhane
|
दक्षनिधनयोः
dakṣanidhanayoḥ
|
दक्षनिधनेषु
dakṣanidhaneṣu
|