Sanskrit tools

Sanskrit declension


Declension of दक्षनिधन dakṣanidhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षनिधनम् dakṣanidhanam
दक्षनिधने dakṣanidhane
दक्षनिधनानि dakṣanidhanāni
Vocative दक्षनिधन dakṣanidhana
दक्षनिधने dakṣanidhane
दक्षनिधनानि dakṣanidhanāni
Accusative दक्षनिधनम् dakṣanidhanam
दक्षनिधने dakṣanidhane
दक्षनिधनानि dakṣanidhanāni
Instrumental दक्षनिधनेन dakṣanidhanena
दक्षनिधनाभ्याम् dakṣanidhanābhyām
दक्षनिधनैः dakṣanidhanaiḥ
Dative दक्षनिधनाय dakṣanidhanāya
दक्षनिधनाभ्याम् dakṣanidhanābhyām
दक्षनिधनेभ्यः dakṣanidhanebhyaḥ
Ablative दक्षनिधनात् dakṣanidhanāt
दक्षनिधनाभ्याम् dakṣanidhanābhyām
दक्षनिधनेभ्यः dakṣanidhanebhyaḥ
Genitive दक्षनिधनस्य dakṣanidhanasya
दक्षनिधनयोः dakṣanidhanayoḥ
दक्षनिधनानाम् dakṣanidhanānām
Locative दक्षनिधने dakṣanidhane
दक्षनिधनयोः dakṣanidhanayoḥ
दक्षनिधनेषु dakṣanidhaneṣu