Sanskrit tools

Sanskrit declension


Declension of दक्षपति dakṣapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षपतिः dakṣapatiḥ
दक्षपती dakṣapatī
दक्षपतयः dakṣapatayaḥ
Vocative दक्षपते dakṣapate
दक्षपती dakṣapatī
दक्षपतयः dakṣapatayaḥ
Accusative दक्षपतिम् dakṣapatim
दक्षपती dakṣapatī
दक्षपतीन् dakṣapatīn
Instrumental दक्षपतिना dakṣapatinā
दक्षपतिभ्याम् dakṣapatibhyām
दक्षपतिभिः dakṣapatibhiḥ
Dative दक्षपतये dakṣapataye
दक्षपतिभ्याम् dakṣapatibhyām
दक्षपतिभ्यः dakṣapatibhyaḥ
Ablative दक्षपतेः dakṣapateḥ
दक्षपतिभ्याम् dakṣapatibhyām
दक्षपतिभ्यः dakṣapatibhyaḥ
Genitive दक्षपतेः dakṣapateḥ
दक्षपत्योः dakṣapatyoḥ
दक्षपतीनाम् dakṣapatīnām
Locative दक्षपतौ dakṣapatau
दक्षपत्योः dakṣapatyoḥ
दक्षपतिषु dakṣapatiṣu