| Singular | Dual | Plural |
Nominative |
दक्षपतिः
dakṣapatiḥ
|
दक्षपती
dakṣapatī
|
दक्षपतयः
dakṣapatayaḥ
|
Vocative |
दक्षपते
dakṣapate
|
दक्षपती
dakṣapatī
|
दक्षपतयः
dakṣapatayaḥ
|
Accusative |
दक्षपतिम्
dakṣapatim
|
दक्षपती
dakṣapatī
|
दक्षपतीन्
dakṣapatīn
|
Instrumental |
दक्षपतिना
dakṣapatinā
|
दक्षपतिभ्याम्
dakṣapatibhyām
|
दक्षपतिभिः
dakṣapatibhiḥ
|
Dative |
दक्षपतये
dakṣapataye
|
दक्षपतिभ्याम्
dakṣapatibhyām
|
दक्षपतिभ्यः
dakṣapatibhyaḥ
|
Ablative |
दक्षपतेः
dakṣapateḥ
|
दक्षपतिभ्याम्
dakṣapatibhyām
|
दक्षपतिभ्यः
dakṣapatibhyaḥ
|
Genitive |
दक्षपतेः
dakṣapateḥ
|
दक्षपत्योः
dakṣapatyoḥ
|
दक्षपतीनाम्
dakṣapatīnām
|
Locative |
दक्षपतौ
dakṣapatau
|
दक्षपत्योः
dakṣapatyoḥ
|
दक्षपतिषु
dakṣapatiṣu
|