Sanskrit tools

Sanskrit declension


Declension of दक्षयज्ञप्रभञ्जन dakṣayajñaprabhañjana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षयज्ञप्रभञ्जनः dakṣayajñaprabhañjanaḥ
दक्षयज्ञप्रभञ्जनौ dakṣayajñaprabhañjanau
दक्षयज्ञप्रभञ्जनाः dakṣayajñaprabhañjanāḥ
Vocative दक्षयज्ञप्रभञ्जन dakṣayajñaprabhañjana
दक्षयज्ञप्रभञ्जनौ dakṣayajñaprabhañjanau
दक्षयज्ञप्रभञ्जनाः dakṣayajñaprabhañjanāḥ
Accusative दक्षयज्ञप्रभञ्जनम् dakṣayajñaprabhañjanam
दक्षयज्ञप्रभञ्जनौ dakṣayajñaprabhañjanau
दक्षयज्ञप्रभञ्जनान् dakṣayajñaprabhañjanān
Instrumental दक्षयज्ञप्रभञ्जनेन dakṣayajñaprabhañjanena
दक्षयज्ञप्रभञ्जनाभ्याम् dakṣayajñaprabhañjanābhyām
दक्षयज्ञप्रभञ्जनैः dakṣayajñaprabhañjanaiḥ
Dative दक्षयज्ञप्रभञ्जनाय dakṣayajñaprabhañjanāya
दक्षयज्ञप्रभञ्जनाभ्याम् dakṣayajñaprabhañjanābhyām
दक्षयज्ञप्रभञ्जनेभ्यः dakṣayajñaprabhañjanebhyaḥ
Ablative दक्षयज्ञप्रभञ्जनात् dakṣayajñaprabhañjanāt
दक्षयज्ञप्रभञ्जनाभ्याम् dakṣayajñaprabhañjanābhyām
दक्षयज्ञप्रभञ्जनेभ्यः dakṣayajñaprabhañjanebhyaḥ
Genitive दक्षयज्ञप्रभञ्जनस्य dakṣayajñaprabhañjanasya
दक्षयज्ञप्रभञ्जनयोः dakṣayajñaprabhañjanayoḥ
दक्षयज्ञप्रभञ्जनानाम् dakṣayajñaprabhañjanānām
Locative दक्षयज्ञप्रभञ्जने dakṣayajñaprabhañjane
दक्षयज्ञप्रभञ्जनयोः dakṣayajñaprabhañjanayoḥ
दक्षयज्ञप्रभञ्जनेषु dakṣayajñaprabhañjaneṣu