Sanskrit tools

Sanskrit declension


Declension of दक्षवृध् dakṣavṛdh, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दक्षवृत् dakṣavṛt
दक्षवृधी dakṣavṛdhī
दक्षवृन्धि dakṣavṛndhi
Vocative दक्षवृत् dakṣavṛt
दक्षवृधी dakṣavṛdhī
दक्षवृन्धि dakṣavṛndhi
Accusative दक्षवृत् dakṣavṛt
दक्षवृधी dakṣavṛdhī
दक्षवृन्धि dakṣavṛndhi
Instrumental दक्षवृधा dakṣavṛdhā
दक्षवृद्भ्याम् dakṣavṛdbhyām
दक्षवृद्भिः dakṣavṛdbhiḥ
Dative दक्षवृधे dakṣavṛdhe
दक्षवृद्भ्याम् dakṣavṛdbhyām
दक्षवृद्भ्यः dakṣavṛdbhyaḥ
Ablative दक्षवृधः dakṣavṛdhaḥ
दक्षवृद्भ्याम् dakṣavṛdbhyām
दक्षवृद्भ्यः dakṣavṛdbhyaḥ
Genitive दक्षवृधः dakṣavṛdhaḥ
दक्षवृधोः dakṣavṛdhoḥ
दक्षवृधाम् dakṣavṛdhām
Locative दक्षवृधि dakṣavṛdhi
दक्षवृधोः dakṣavṛdhoḥ
दक्षवृत्सु dakṣavṛtsu