| Singular | Dual | Plural |
Nominative |
दक्षशापः
dakṣaśāpaḥ
|
दक्षशापौ
dakṣaśāpau
|
दक्षशापाः
dakṣaśāpāḥ
|
Vocative |
दक्षशाप
dakṣaśāpa
|
दक्षशापौ
dakṣaśāpau
|
दक्षशापाः
dakṣaśāpāḥ
|
Accusative |
दक्षशापम्
dakṣaśāpam
|
दक्षशापौ
dakṣaśāpau
|
दक्षशापान्
dakṣaśāpān
|
Instrumental |
दक्षशापेन
dakṣaśāpena
|
दक्षशापाभ्याम्
dakṣaśāpābhyām
|
दक्षशापैः
dakṣaśāpaiḥ
|
Dative |
दक्षशापाय
dakṣaśāpāya
|
दक्षशापाभ्याम्
dakṣaśāpābhyām
|
दक्षशापेभ्यः
dakṣaśāpebhyaḥ
|
Ablative |
दक्षशापात्
dakṣaśāpāt
|
दक्षशापाभ्याम्
dakṣaśāpābhyām
|
दक्षशापेभ्यः
dakṣaśāpebhyaḥ
|
Genitive |
दक्षशापस्य
dakṣaśāpasya
|
दक्षशापयोः
dakṣaśāpayoḥ
|
दक्षशापानाम्
dakṣaśāpānām
|
Locative |
दक्षशापे
dakṣaśāpe
|
दक्षशापयोः
dakṣaśāpayoḥ
|
दक्षशापेषु
dakṣaśāpeṣu
|