Sanskrit tools

Sanskrit declension


Declension of दक्षशाप dakṣaśāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षशापः dakṣaśāpaḥ
दक्षशापौ dakṣaśāpau
दक्षशापाः dakṣaśāpāḥ
Vocative दक्षशाप dakṣaśāpa
दक्षशापौ dakṣaśāpau
दक्षशापाः dakṣaśāpāḥ
Accusative दक्षशापम् dakṣaśāpam
दक्षशापौ dakṣaśāpau
दक्षशापान् dakṣaśāpān
Instrumental दक्षशापेन dakṣaśāpena
दक्षशापाभ्याम् dakṣaśāpābhyām
दक्षशापैः dakṣaśāpaiḥ
Dative दक्षशापाय dakṣaśāpāya
दक्षशापाभ्याम् dakṣaśāpābhyām
दक्षशापेभ्यः dakṣaśāpebhyaḥ
Ablative दक्षशापात् dakṣaśāpāt
दक्षशापाभ्याम् dakṣaśāpābhyām
दक्षशापेभ्यः dakṣaśāpebhyaḥ
Genitive दक्षशापस्य dakṣaśāpasya
दक्षशापयोः dakṣaśāpayoḥ
दक्षशापानाम् dakṣaśāpānām
Locative दक्षशापे dakṣaśāpe
दक्षशापयोः dakṣaśāpayoḥ
दक्षशापेषु dakṣaśāpeṣu