| Singular | Dual | Plural |
Nominative |
दक्षसावर्णिः
dakṣasāvarṇiḥ
|
दक्षसावर्णी
dakṣasāvarṇī
|
दक्षसावर्णयः
dakṣasāvarṇayaḥ
|
Vocative |
दक्षसावर्णे
dakṣasāvarṇe
|
दक्षसावर्णी
dakṣasāvarṇī
|
दक्षसावर्णयः
dakṣasāvarṇayaḥ
|
Accusative |
दक्षसावर्णिम्
dakṣasāvarṇim
|
दक्षसावर्णी
dakṣasāvarṇī
|
दक्षसावर्णीन्
dakṣasāvarṇīn
|
Instrumental |
दक्षसावर्णिना
dakṣasāvarṇinā
|
दक्षसावर्णिभ्याम्
dakṣasāvarṇibhyām
|
दक्षसावर्णिभिः
dakṣasāvarṇibhiḥ
|
Dative |
दक्षसावर्णये
dakṣasāvarṇaye
|
दक्षसावर्णिभ्याम्
dakṣasāvarṇibhyām
|
दक्षसावर्णिभ्यः
dakṣasāvarṇibhyaḥ
|
Ablative |
दक्षसावर्णेः
dakṣasāvarṇeḥ
|
दक्षसावर्णिभ्याम्
dakṣasāvarṇibhyām
|
दक्षसावर्णिभ्यः
dakṣasāvarṇibhyaḥ
|
Genitive |
दक्षसावर्णेः
dakṣasāvarṇeḥ
|
दक्षसावर्ण्योः
dakṣasāvarṇyoḥ
|
दक्षसावर्णीनाम्
dakṣasāvarṇīnām
|
Locative |
दक्षसावर्णौ
dakṣasāvarṇau
|
दक्षसावर्ण्योः
dakṣasāvarṇyoḥ
|
दक्षसावर्णिषु
dakṣasāvarṇiṣu
|