Sanskrit tools

Sanskrit declension


Declension of दक्षसावर्णि dakṣasāvarṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षसावर्णिः dakṣasāvarṇiḥ
दक्षसावर्णी dakṣasāvarṇī
दक्षसावर्णयः dakṣasāvarṇayaḥ
Vocative दक्षसावर्णे dakṣasāvarṇe
दक्षसावर्णी dakṣasāvarṇī
दक्षसावर्णयः dakṣasāvarṇayaḥ
Accusative दक्षसावर्णिम् dakṣasāvarṇim
दक्षसावर्णी dakṣasāvarṇī
दक्षसावर्णीन् dakṣasāvarṇīn
Instrumental दक्षसावर्णिना dakṣasāvarṇinā
दक्षसावर्णिभ्याम् dakṣasāvarṇibhyām
दक्षसावर्णिभिः dakṣasāvarṇibhiḥ
Dative दक्षसावर्णये dakṣasāvarṇaye
दक्षसावर्णिभ्याम् dakṣasāvarṇibhyām
दक्षसावर्णिभ्यः dakṣasāvarṇibhyaḥ
Ablative दक्षसावर्णेः dakṣasāvarṇeḥ
दक्षसावर्णिभ्याम् dakṣasāvarṇibhyām
दक्षसावर्णिभ्यः dakṣasāvarṇibhyaḥ
Genitive दक्षसावर्णेः dakṣasāvarṇeḥ
दक्षसावर्ण्योः dakṣasāvarṇyoḥ
दक्षसावर्णीनाम् dakṣasāvarṇīnām
Locative दक्षसावर्णौ dakṣasāvarṇau
दक्षसावर्ण्योः dakṣasāvarṇyoḥ
दक्षसावर्णिषु dakṣasāvarṇiṣu