Sanskrit tools

Sanskrit declension


Declension of दक्षसुत dakṣasuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षसुतः dakṣasutaḥ
दक्षसुतौ dakṣasutau
दक्षसुताः dakṣasutāḥ
Vocative दक्षसुत dakṣasuta
दक्षसुतौ dakṣasutau
दक्षसुताः dakṣasutāḥ
Accusative दक्षसुतम् dakṣasutam
दक्षसुतौ dakṣasutau
दक्षसुतान् dakṣasutān
Instrumental दक्षसुतेन dakṣasutena
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुतैः dakṣasutaiḥ
Dative दक्षसुताय dakṣasutāya
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुतेभ्यः dakṣasutebhyaḥ
Ablative दक्षसुतात् dakṣasutāt
दक्षसुताभ्याम् dakṣasutābhyām
दक्षसुतेभ्यः dakṣasutebhyaḥ
Genitive दक्षसुतस्य dakṣasutasya
दक्षसुतयोः dakṣasutayoḥ
दक्षसुतानाम् dakṣasutānām
Locative दक्षसुते dakṣasute
दक्षसुतयोः dakṣasutayoḥ
दक्षसुतेषु dakṣasuteṣu