Sanskrit tools

Sanskrit declension


Declension of दक्षस्मृति dakṣasmṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षस्मृतिः dakṣasmṛtiḥ
दक्षस्मृती dakṣasmṛtī
दक्षस्मृतयः dakṣasmṛtayaḥ
Vocative दक्षस्मृते dakṣasmṛte
दक्षस्मृती dakṣasmṛtī
दक्षस्मृतयः dakṣasmṛtayaḥ
Accusative दक्षस्मृतिम् dakṣasmṛtim
दक्षस्मृती dakṣasmṛtī
दक्षस्मृतीः dakṣasmṛtīḥ
Instrumental दक्षस्मृत्या dakṣasmṛtyā
दक्षस्मृतिभ्याम् dakṣasmṛtibhyām
दक्षस्मृतिभिः dakṣasmṛtibhiḥ
Dative दक्षस्मृतये dakṣasmṛtaye
दक्षस्मृत्यै dakṣasmṛtyai
दक्षस्मृतिभ्याम् dakṣasmṛtibhyām
दक्षस्मृतिभ्यः dakṣasmṛtibhyaḥ
Ablative दक्षस्मृतेः dakṣasmṛteḥ
दक्षस्मृत्याः dakṣasmṛtyāḥ
दक्षस्मृतिभ्याम् dakṣasmṛtibhyām
दक्षस्मृतिभ्यः dakṣasmṛtibhyaḥ
Genitive दक्षस्मृतेः dakṣasmṛteḥ
दक्षस्मृत्याः dakṣasmṛtyāḥ
दक्षस्मृत्योः dakṣasmṛtyoḥ
दक्षस्मृतीनाम् dakṣasmṛtīnām
Locative दक्षस्मृतौ dakṣasmṛtau
दक्षस्मृत्याम् dakṣasmṛtyām
दक्षस्मृत्योः dakṣasmṛtyoḥ
दक्षस्मृतिषु dakṣasmṛtiṣu