Singular | Dual | Plural | |
Nominative |
दक्षस्मृतिः
dakṣasmṛtiḥ |
दक्षस्मृती
dakṣasmṛtī |
दक्षस्मृतयः
dakṣasmṛtayaḥ |
Vocative |
दक्षस्मृते
dakṣasmṛte |
दक्षस्मृती
dakṣasmṛtī |
दक्षस्मृतयः
dakṣasmṛtayaḥ |
Accusative |
दक्षस्मृतिम्
dakṣasmṛtim |
दक्षस्मृती
dakṣasmṛtī |
दक्षस्मृतीः
dakṣasmṛtīḥ |
Instrumental |
दक्षस्मृत्या
dakṣasmṛtyā |
दक्षस्मृतिभ्याम्
dakṣasmṛtibhyām |
दक्षस्मृतिभिः
dakṣasmṛtibhiḥ |
Dative |
दक्षस्मृतये
dakṣasmṛtaye दक्षस्मृत्यै dakṣasmṛtyai |
दक्षस्मृतिभ्याम्
dakṣasmṛtibhyām |
दक्षस्मृतिभ्यः
dakṣasmṛtibhyaḥ |
Ablative |
दक्षस्मृतेः
dakṣasmṛteḥ दक्षस्मृत्याः dakṣasmṛtyāḥ |
दक्षस्मृतिभ्याम्
dakṣasmṛtibhyām |
दक्षस्मृतिभ्यः
dakṣasmṛtibhyaḥ |
Genitive |
दक्षस्मृतेः
dakṣasmṛteḥ दक्षस्मृत्याः dakṣasmṛtyāḥ |
दक्षस्मृत्योः
dakṣasmṛtyoḥ |
दक्षस्मृतीनाम्
dakṣasmṛtīnām |
Locative |
दक्षस्मृतौ
dakṣasmṛtau दक्षस्मृत्याम् dakṣasmṛtyām |
दक्षस्मृत्योः
dakṣasmṛtyoḥ |
दक्षस्मृतिषु
dakṣasmṛtiṣu |