| Singular | Dual | Plural |
Nominative |
दक्षात्मजापतिः
dakṣātmajāpatiḥ
|
दक्षात्मजापती
dakṣātmajāpatī
|
दक्षात्मजापतयः
dakṣātmajāpatayaḥ
|
Vocative |
दक्षात्मजापते
dakṣātmajāpate
|
दक्षात्मजापती
dakṣātmajāpatī
|
दक्षात्मजापतयः
dakṣātmajāpatayaḥ
|
Accusative |
दक्षात्मजापतिम्
dakṣātmajāpatim
|
दक्षात्मजापती
dakṣātmajāpatī
|
दक्षात्मजापतीन्
dakṣātmajāpatīn
|
Instrumental |
दक्षात्मजापतिना
dakṣātmajāpatinā
|
दक्षात्मजापतिभ्याम्
dakṣātmajāpatibhyām
|
दक्षात्मजापतिभिः
dakṣātmajāpatibhiḥ
|
Dative |
दक्षात्मजापतये
dakṣātmajāpataye
|
दक्षात्मजापतिभ्याम्
dakṣātmajāpatibhyām
|
दक्षात्मजापतिभ्यः
dakṣātmajāpatibhyaḥ
|
Ablative |
दक्षात्मजापतेः
dakṣātmajāpateḥ
|
दक्षात्मजापतिभ्याम्
dakṣātmajāpatibhyām
|
दक्षात्मजापतिभ्यः
dakṣātmajāpatibhyaḥ
|
Genitive |
दक्षात्मजापतेः
dakṣātmajāpateḥ
|
दक्षात्मजापत्योः
dakṣātmajāpatyoḥ
|
दक्षात्मजापतीनाम्
dakṣātmajāpatīnām
|
Locative |
दक्षात्मजापतौ
dakṣātmajāpatau
|
दक्षात्मजापत्योः
dakṣātmajāpatyoḥ
|
दक्षात्मजापतिषु
dakṣātmajāpatiṣu
|