Sanskrit tools

Sanskrit declension


Declension of दक्षात्मजापति dakṣātmajāpati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षात्मजापतिः dakṣātmajāpatiḥ
दक्षात्मजापती dakṣātmajāpatī
दक्षात्मजापतयः dakṣātmajāpatayaḥ
Vocative दक्षात्मजापते dakṣātmajāpate
दक्षात्मजापती dakṣātmajāpatī
दक्षात्मजापतयः dakṣātmajāpatayaḥ
Accusative दक्षात्मजापतिम् dakṣātmajāpatim
दक्षात्मजापती dakṣātmajāpatī
दक्षात्मजापतीन् dakṣātmajāpatīn
Instrumental दक्षात्मजापतिना dakṣātmajāpatinā
दक्षात्मजापतिभ्याम् dakṣātmajāpatibhyām
दक्षात्मजापतिभिः dakṣātmajāpatibhiḥ
Dative दक्षात्मजापतये dakṣātmajāpataye
दक्षात्मजापतिभ्याम् dakṣātmajāpatibhyām
दक्षात्मजापतिभ्यः dakṣātmajāpatibhyaḥ
Ablative दक्षात्मजापतेः dakṣātmajāpateḥ
दक्षात्मजापतिभ्याम् dakṣātmajāpatibhyām
दक्षात्मजापतिभ्यः dakṣātmajāpatibhyaḥ
Genitive दक्षात्मजापतेः dakṣātmajāpateḥ
दक्षात्मजापत्योः dakṣātmajāpatyoḥ
दक्षात्मजापतीनाम् dakṣātmajāpatīnām
Locative दक्षात्मजापतौ dakṣātmajāpatau
दक्षात्मजापत्योः dakṣātmajāpatyoḥ
दक्षात्मजापतिषु dakṣātmajāpatiṣu