| Singular | Dual | Plural |
Nominative |
दक्षाध्वरध्वन्सकः
dakṣādhvaradhvansakaḥ
|
दक्षाध्वरध्वन्सकौ
dakṣādhvaradhvansakau
|
दक्षाध्वरध्वन्सकाः
dakṣādhvaradhvansakāḥ
|
Vocative |
दक्षाध्वरध्वन्सक
dakṣādhvaradhvansaka
|
दक्षाध्वरध्वन्सकौ
dakṣādhvaradhvansakau
|
दक्षाध्वरध्वन्सकाः
dakṣādhvaradhvansakāḥ
|
Accusative |
दक्षाध्वरध्वन्सकम्
dakṣādhvaradhvansakam
|
दक्षाध्वरध्वन्सकौ
dakṣādhvaradhvansakau
|
दक्षाध्वरध्वन्सकान्
dakṣādhvaradhvansakān
|
Instrumental |
दक्षाध्वरध्वन्सकेन
dakṣādhvaradhvansakena
|
दक्षाध्वरध्वन्सकाभ्याम्
dakṣādhvaradhvansakābhyām
|
दक्षाध्वरध्वन्सकैः
dakṣādhvaradhvansakaiḥ
|
Dative |
दक्षाध्वरध्वन्सकाय
dakṣādhvaradhvansakāya
|
दक्षाध्वरध्वन्सकाभ्याम्
dakṣādhvaradhvansakābhyām
|
दक्षाध्वरध्वन्सकेभ्यः
dakṣādhvaradhvansakebhyaḥ
|
Ablative |
दक्षाध्वरध्वन्सकात्
dakṣādhvaradhvansakāt
|
दक्षाध्वरध्वन्सकाभ्याम्
dakṣādhvaradhvansakābhyām
|
दक्षाध्वरध्वन्सकेभ्यः
dakṣādhvaradhvansakebhyaḥ
|
Genitive |
दक्षाध्वरध्वन्सकस्य
dakṣādhvaradhvansakasya
|
दक्षाध्वरध्वन्सकयोः
dakṣādhvaradhvansakayoḥ
|
दक्षाध्वरध्वन्सकानाम्
dakṣādhvaradhvansakānām
|
Locative |
दक्षाध्वरध्वन्सके
dakṣādhvaradhvansake
|
दक्षाध्वरध्वन्सकयोः
dakṣādhvaradhvansakayoḥ
|
दक्षाध्वरध्वन्सकेषु
dakṣādhvaradhvansakeṣu
|