Sanskrit tools

Sanskrit declension


Declension of दक्षाध्वरध्वन्सक dakṣādhvaradhvansaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षाध्वरध्वन्सकः dakṣādhvaradhvansakaḥ
दक्षाध्वरध्वन्सकौ dakṣādhvaradhvansakau
दक्षाध्वरध्वन्सकाः dakṣādhvaradhvansakāḥ
Vocative दक्षाध्वरध्वन्सक dakṣādhvaradhvansaka
दक्षाध्वरध्वन्सकौ dakṣādhvaradhvansakau
दक्षाध्वरध्वन्सकाः dakṣādhvaradhvansakāḥ
Accusative दक्षाध्वरध्वन्सकम् dakṣādhvaradhvansakam
दक्षाध्वरध्वन्सकौ dakṣādhvaradhvansakau
दक्षाध्वरध्वन्सकान् dakṣādhvaradhvansakān
Instrumental दक्षाध्वरध्वन्सकेन dakṣādhvaradhvansakena
दक्षाध्वरध्वन्सकाभ्याम् dakṣādhvaradhvansakābhyām
दक्षाध्वरध्वन्सकैः dakṣādhvaradhvansakaiḥ
Dative दक्षाध्वरध्वन्सकाय dakṣādhvaradhvansakāya
दक्षाध्वरध्वन्सकाभ्याम् dakṣādhvaradhvansakābhyām
दक्षाध्वरध्वन्सकेभ्यः dakṣādhvaradhvansakebhyaḥ
Ablative दक्षाध्वरध्वन्सकात् dakṣādhvaradhvansakāt
दक्षाध्वरध्वन्सकाभ्याम् dakṣādhvaradhvansakābhyām
दक्षाध्वरध्वन्सकेभ्यः dakṣādhvaradhvansakebhyaḥ
Genitive दक्षाध्वरध्वन्सकस्य dakṣādhvaradhvansakasya
दक्षाध्वरध्वन्सकयोः dakṣādhvaradhvansakayoḥ
दक्षाध्वरध्वन्सकानाम् dakṣādhvaradhvansakānām
Locative दक्षाध्वरध्वन्सके dakṣādhvaradhvansake
दक्षाध्वरध्वन्सकयोः dakṣādhvaradhvansakayoḥ
दक्षाध्वरध्वन्सकेषु dakṣādhvaradhvansakeṣu