Sanskrit tools

Sanskrit declension


Declension of दक्षाध्वरध्वंसन dakṣādhvaradhvaṁsana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षाध्वरध्वंसनः dakṣādhvaradhvaṁsanaḥ
दक्षाध्वरध्वंसनौ dakṣādhvaradhvaṁsanau
दक्षाध्वरध्वंसनाः dakṣādhvaradhvaṁsanāḥ
Vocative दक्षाध्वरध्वंसन dakṣādhvaradhvaṁsana
दक्षाध्वरध्वंसनौ dakṣādhvaradhvaṁsanau
दक्षाध्वरध्वंसनाः dakṣādhvaradhvaṁsanāḥ
Accusative दक्षाध्वरध्वंसनम् dakṣādhvaradhvaṁsanam
दक्षाध्वरध्वंसनौ dakṣādhvaradhvaṁsanau
दक्षाध्वरध्वंसनान् dakṣādhvaradhvaṁsanān
Instrumental दक्षाध्वरध्वंसनेन dakṣādhvaradhvaṁsanena
दक्षाध्वरध्वंसनाभ्याम् dakṣādhvaradhvaṁsanābhyām
दक्षाध्वरध्वंसनैः dakṣādhvaradhvaṁsanaiḥ
Dative दक्षाध्वरध्वंसनाय dakṣādhvaradhvaṁsanāya
दक्षाध्वरध्वंसनाभ्याम् dakṣādhvaradhvaṁsanābhyām
दक्षाध्वरध्वंसनेभ्यः dakṣādhvaradhvaṁsanebhyaḥ
Ablative दक्षाध्वरध्वंसनात् dakṣādhvaradhvaṁsanāt
दक्षाध्वरध्वंसनाभ्याम् dakṣādhvaradhvaṁsanābhyām
दक्षाध्वरध्वंसनेभ्यः dakṣādhvaradhvaṁsanebhyaḥ
Genitive दक्षाध्वरध्वंसनस्य dakṣādhvaradhvaṁsanasya
दक्षाध्वरध्वंसनयोः dakṣādhvaradhvaṁsanayoḥ
दक्षाध्वरध्वंसनानाम् dakṣādhvaradhvaṁsanānām
Locative दक्षाध्वरध्वंसने dakṣādhvaradhvaṁsane
दक्षाध्वरध्वंसनयोः dakṣādhvaradhvaṁsanayoḥ
दक्षाध्वरध्वंसनेषु dakṣādhvaradhvaṁsaneṣu