Sanskrit tools

Sanskrit declension


Declension of दक्षारि dakṣāri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षारिः dakṣāriḥ
दक्षारी dakṣārī
दक्षारयः dakṣārayaḥ
Vocative दक्षारे dakṣāre
दक्षारी dakṣārī
दक्षारयः dakṣārayaḥ
Accusative दक्षारिम् dakṣārim
दक्षारी dakṣārī
दक्षारीन् dakṣārīn
Instrumental दक्षारिणा dakṣāriṇā
दक्षारिभ्याम् dakṣāribhyām
दक्षारिभिः dakṣāribhiḥ
Dative दक्षारये dakṣāraye
दक्षारिभ्याम् dakṣāribhyām
दक्षारिभ्यः dakṣāribhyaḥ
Ablative दक्षारेः dakṣāreḥ
दक्षारिभ्याम् dakṣāribhyām
दक्षारिभ्यः dakṣāribhyaḥ
Genitive दक्षारेः dakṣāreḥ
दक्षार्योः dakṣāryoḥ
दक्षारीणाम् dakṣārīṇām
Locative दक्षारौ dakṣārau
दक्षार्योः dakṣāryoḥ
दक्षारिषु dakṣāriṣu