Singular | Dual | Plural | |
Nominative |
दक्षाः
dakṣāḥ |
दक्षसौ
dakṣasau |
दक्षसः
dakṣasaḥ |
Vocative |
दक्षः
dakṣaḥ |
दक्षसौ
dakṣasau |
दक्षसः
dakṣasaḥ |
Accusative |
दक्षसम्
dakṣasam |
दक्षसौ
dakṣasau |
दक्षसः
dakṣasaḥ |
Instrumental |
दक्षसा
dakṣasā |
दक्षोभ्याम्
dakṣobhyām |
दक्षोभिः
dakṣobhiḥ |
Dative |
दक्षसे
dakṣase |
दक्षोभ्याम्
dakṣobhyām |
दक्षोभ्यः
dakṣobhyaḥ |
Ablative |
दक्षसः
dakṣasaḥ |
दक्षोभ्याम्
dakṣobhyām |
दक्षोभ्यः
dakṣobhyaḥ |
Genitive |
दक्षसः
dakṣasaḥ |
दक्षसोः
dakṣasoḥ |
दक्षसाम्
dakṣasām |
Locative |
दक्षसि
dakṣasi |
दक्षसोः
dakṣasoḥ |
दक्षःसु
dakṣaḥsu दक्षस्सु dakṣassu |