Sanskrit tools

Sanskrit declension


Declension of दक्षि dakṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिः dakṣiḥ
दक्षी dakṣī
दक्षयः dakṣayaḥ
Vocative दक्षे dakṣe
दक्षी dakṣī
दक्षयः dakṣayaḥ
Accusative दक्षिम् dakṣim
दक्षी dakṣī
दक्षीन् dakṣīn
Instrumental दक्षिणा dakṣiṇā
दक्षिभ्याम् dakṣibhyām
दक्षिभिः dakṣibhiḥ
Dative दक्षये dakṣaye
दक्षिभ्याम् dakṣibhyām
दक्षिभ्यः dakṣibhyaḥ
Ablative दक्षेः dakṣeḥ
दक्षिभ्याम् dakṣibhyām
दक्षिभ्यः dakṣibhyaḥ
Genitive दक्षेः dakṣeḥ
दक्ष्योः dakṣyoḥ
दक्षीणाम् dakṣīṇām
Locative दक्षौ dakṣau
दक्ष्योः dakṣyoḥ
दक्षिषु dakṣiṣu