Sanskrit tools

Sanskrit declension


Declension of दक्षिणकालीमाहात्म्य dakṣiṇakālīmāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणकालीमाहात्म्यम् dakṣiṇakālīmāhātmyam
दक्षिणकालीमाहात्म्ये dakṣiṇakālīmāhātmye
दक्षिणकालीमाहात्म्यानि dakṣiṇakālīmāhātmyāni
Vocative दक्षिणकालीमाहात्म्य dakṣiṇakālīmāhātmya
दक्षिणकालीमाहात्म्ये dakṣiṇakālīmāhātmye
दक्षिणकालीमाहात्म्यानि dakṣiṇakālīmāhātmyāni
Accusative दक्षिणकालीमाहात्म्यम् dakṣiṇakālīmāhātmyam
दक्षिणकालीमाहात्म्ये dakṣiṇakālīmāhātmye
दक्षिणकालीमाहात्म्यानि dakṣiṇakālīmāhātmyāni
Instrumental दक्षिणकालीमाहात्म्येन dakṣiṇakālīmāhātmyena
दक्षिणकालीमाहात्म्याभ्याम् dakṣiṇakālīmāhātmyābhyām
दक्षिणकालीमाहात्म्यैः dakṣiṇakālīmāhātmyaiḥ
Dative दक्षिणकालीमाहात्म्याय dakṣiṇakālīmāhātmyāya
दक्षिणकालीमाहात्म्याभ्याम् dakṣiṇakālīmāhātmyābhyām
दक्षिणकालीमाहात्म्येभ्यः dakṣiṇakālīmāhātmyebhyaḥ
Ablative दक्षिणकालीमाहात्म्यात् dakṣiṇakālīmāhātmyāt
दक्षिणकालीमाहात्म्याभ्याम् dakṣiṇakālīmāhātmyābhyām
दक्षिणकालीमाहात्म्येभ्यः dakṣiṇakālīmāhātmyebhyaḥ
Genitive दक्षिणकालीमाहात्म्यस्य dakṣiṇakālīmāhātmyasya
दक्षिणकालीमाहात्म्ययोः dakṣiṇakālīmāhātmyayoḥ
दक्षिणकालीमाहात्म्यानाम् dakṣiṇakālīmāhātmyānām
Locative दक्षिणकालीमाहात्म्ये dakṣiṇakālīmāhātmye
दक्षिणकालीमाहात्म्ययोः dakṣiṇakālīmāhātmyayoḥ
दक्षिणकालीमाहात्म्येषु dakṣiṇakālīmāhātmyeṣu