| Singular | Dual | Plural |
Nominative |
दक्षिणकालीमाहात्म्यम्
dakṣiṇakālīmāhātmyam
|
दक्षिणकालीमाहात्म्ये
dakṣiṇakālīmāhātmye
|
दक्षिणकालीमाहात्म्यानि
dakṣiṇakālīmāhātmyāni
|
Vocative |
दक्षिणकालीमाहात्म्य
dakṣiṇakālīmāhātmya
|
दक्षिणकालीमाहात्म्ये
dakṣiṇakālīmāhātmye
|
दक्षिणकालीमाहात्म्यानि
dakṣiṇakālīmāhātmyāni
|
Accusative |
दक्षिणकालीमाहात्म्यम्
dakṣiṇakālīmāhātmyam
|
दक्षिणकालीमाहात्म्ये
dakṣiṇakālīmāhātmye
|
दक्षिणकालीमाहात्म्यानि
dakṣiṇakālīmāhātmyāni
|
Instrumental |
दक्षिणकालीमाहात्म्येन
dakṣiṇakālīmāhātmyena
|
दक्षिणकालीमाहात्म्याभ्याम्
dakṣiṇakālīmāhātmyābhyām
|
दक्षिणकालीमाहात्म्यैः
dakṣiṇakālīmāhātmyaiḥ
|
Dative |
दक्षिणकालीमाहात्म्याय
dakṣiṇakālīmāhātmyāya
|
दक्षिणकालीमाहात्म्याभ्याम्
dakṣiṇakālīmāhātmyābhyām
|
दक्षिणकालीमाहात्म्येभ्यः
dakṣiṇakālīmāhātmyebhyaḥ
|
Ablative |
दक्षिणकालीमाहात्म्यात्
dakṣiṇakālīmāhātmyāt
|
दक्षिणकालीमाहात्म्याभ्याम्
dakṣiṇakālīmāhātmyābhyām
|
दक्षिणकालीमाहात्म्येभ्यः
dakṣiṇakālīmāhātmyebhyaḥ
|
Genitive |
दक्षिणकालीमाहात्म्यस्य
dakṣiṇakālīmāhātmyasya
|
दक्षिणकालीमाहात्म्ययोः
dakṣiṇakālīmāhātmyayoḥ
|
दक्षिणकालीमाहात्म्यानाम्
dakṣiṇakālīmāhātmyānām
|
Locative |
दक्षिणकालीमाहात्म्ये
dakṣiṇakālīmāhātmye
|
दक्षिणकालीमाहात्म्ययोः
dakṣiṇakālīmāhātmyayoḥ
|
दक्षिणकालीमाहात्म्येषु
dakṣiṇakālīmāhātmyeṣu
|