| Singular | Dual | Plural |
Nominative |
दक्षिणजान्वक्ना
dakṣiṇajānvaknā
|
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नाः
dakṣiṇajānvaknāḥ
|
Vocative |
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नाः
dakṣiṇajānvaknāḥ
|
Accusative |
दक्षिणजान्वक्नाम्
dakṣiṇajānvaknām
|
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नाः
dakṣiṇajānvaknāḥ
|
Instrumental |
दक्षिणजान्वक्नया
dakṣiṇajānvaknayā
|
दक्षिणजान्वक्नाभ्याम्
dakṣiṇajānvaknābhyām
|
दक्षिणजान्वक्नाभिः
dakṣiṇajānvaknābhiḥ
|
Dative |
दक्षिणजान्वक्नायै
dakṣiṇajānvaknāyai
|
दक्षिणजान्वक्नाभ्याम्
dakṣiṇajānvaknābhyām
|
दक्षिणजान्वक्नाभ्यः
dakṣiṇajānvaknābhyaḥ
|
Ablative |
दक्षिणजान्वक्नायाः
dakṣiṇajānvaknāyāḥ
|
दक्षिणजान्वक्नाभ्याम्
dakṣiṇajānvaknābhyām
|
दक्षिणजान्वक्नाभ्यः
dakṣiṇajānvaknābhyaḥ
|
Genitive |
दक्षिणजान्वक्नायाः
dakṣiṇajānvaknāyāḥ
|
दक्षिणजान्वक्नयोः
dakṣiṇajānvaknayoḥ
|
दक्षिणजान्वक्नानाम्
dakṣiṇajānvaknānām
|
Locative |
दक्षिणजान्वक्नायाम्
dakṣiṇajānvaknāyām
|
दक्षिणजान्वक्नयोः
dakṣiṇajānvaknayoḥ
|
दक्षिणजान्वक्नासु
dakṣiṇajānvaknāsu
|