Sanskrit tools

Sanskrit declension


Declension of दक्षिणजान्वक्ना dakṣiṇajānvaknā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणजान्वक्ना dakṣiṇajānvaknā
दक्षिणजान्वक्ने dakṣiṇajānvakne
दक्षिणजान्वक्नाः dakṣiṇajānvaknāḥ
Vocative दक्षिणजान्वक्ने dakṣiṇajānvakne
दक्षिणजान्वक्ने dakṣiṇajānvakne
दक्षिणजान्वक्नाः dakṣiṇajānvaknāḥ
Accusative दक्षिणजान्वक्नाम् dakṣiṇajānvaknām
दक्षिणजान्वक्ने dakṣiṇajānvakne
दक्षिणजान्वक्नाः dakṣiṇajānvaknāḥ
Instrumental दक्षिणजान्वक्नया dakṣiṇajānvaknayā
दक्षिणजान्वक्नाभ्याम् dakṣiṇajānvaknābhyām
दक्षिणजान्वक्नाभिः dakṣiṇajānvaknābhiḥ
Dative दक्षिणजान्वक्नायै dakṣiṇajānvaknāyai
दक्षिणजान्वक्नाभ्याम् dakṣiṇajānvaknābhyām
दक्षिणजान्वक्नाभ्यः dakṣiṇajānvaknābhyaḥ
Ablative दक्षिणजान्वक्नायाः dakṣiṇajānvaknāyāḥ
दक्षिणजान्वक्नाभ्याम् dakṣiṇajānvaknābhyām
दक्षिणजान्वक्नाभ्यः dakṣiṇajānvaknābhyaḥ
Genitive दक्षिणजान्वक्नायाः dakṣiṇajānvaknāyāḥ
दक्षिणजान्वक्नयोः dakṣiṇajānvaknayoḥ
दक्षिणजान्वक्नानाम् dakṣiṇajānvaknānām
Locative दक्षिणजान्वक्नायाम् dakṣiṇajānvaknāyām
दक्षिणजान्वक्नयोः dakṣiṇajānvaknayoḥ
दक्षिणजान्वक्नासु dakṣiṇajānvaknāsu