| Singular | Dual | Plural |
Nominative |
दक्षिणजान्वक्नम्
dakṣiṇajānvaknam
|
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नानि
dakṣiṇajānvaknāni
|
Vocative |
दक्षिणजान्वक्न
dakṣiṇajānvakna
|
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नानि
dakṣiṇajānvaknāni
|
Accusative |
दक्षिणजान्वक्नम्
dakṣiṇajānvaknam
|
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नानि
dakṣiṇajānvaknāni
|
Instrumental |
दक्षिणजान्वक्नेन
dakṣiṇajānvaknena
|
दक्षिणजान्वक्नाभ्याम्
dakṣiṇajānvaknābhyām
|
दक्षिणजान्वक्नैः
dakṣiṇajānvaknaiḥ
|
Dative |
दक्षिणजान्वक्नाय
dakṣiṇajānvaknāya
|
दक्षिणजान्वक्नाभ्याम्
dakṣiṇajānvaknābhyām
|
दक्षिणजान्वक्नेभ्यः
dakṣiṇajānvaknebhyaḥ
|
Ablative |
दक्षिणजान्वक्नात्
dakṣiṇajānvaknāt
|
दक्षिणजान्वक्नाभ्याम्
dakṣiṇajānvaknābhyām
|
दक्षिणजान्वक्नेभ्यः
dakṣiṇajānvaknebhyaḥ
|
Genitive |
दक्षिणजान्वक्नस्य
dakṣiṇajānvaknasya
|
दक्षिणजान्वक्नयोः
dakṣiṇajānvaknayoḥ
|
दक्षिणजान्वक्नानाम्
dakṣiṇajānvaknānām
|
Locative |
दक्षिणजान्वक्ने
dakṣiṇajānvakne
|
दक्षिणजान्वक्नयोः
dakṣiṇajānvaknayoḥ
|
दक्षिणजान्वक्नेषु
dakṣiṇajānvakneṣu
|